PRASNOTHARAM (भागः १७६) 27-03-2021

EPISODE – 176

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रावणः—–अग्रजः। (क) शूर्पणखाम्  (ख) शूर्पणखायाः (ग) शूर्पणखे
  2. रामः —–जनकः। (क) लवकुशयोः  (ख) लवकुशानाम् (ग) लवकुशौ
  3. शकुन्तला ——पुत्री। (क) मेनका विश्वामित्राणाम् (ख) मेनका विश्वामित्रे  (ग) मेनका विश्वामित्रयोः
  4. एतानि —–गृहाणि सन्ति। (क) कृषकेषु   (ख) कृषकाणाम्  (ग) कृषकाः
  5. एतानि ——पात्राणि सन्ति। (क) पाकशालायाः  (ख) पाकशालायाम् (ग) पाकशालाः
  6. एषः ——रसः अस्ति। (क) आम्रफलानि  (ख) आम्रफलानाम् (ग) आम्रफलेषु
  7. गणेशः ——पुत्रः। (क) पार्वतीपरमेश्वरस्य (ख) पार्वतीपरमेश्वरौ (ग) पार्वतीपरमेश्वरयोः
  8. मेघनादः ——-पुत्रः। (क) रावणः (ख) रावणस्य (ग) रावणे
  9. कृष्णः —-प्रियः। (क) पाण्डवानाम् (ख) पाण्डवैः (ग) पाण्डवाः
  10. तत् मम —–गृहम्। (क) मित्रे (ख) मित्राणि (ग) मित्रस्य

ഈയാഴ്ചയിലെ വിജയി

Adithyakrishna

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adithyakrishna
  • Leena K S
  • Krishnakumari
  • Sreehari S
  • Binitha Bhaskaran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to PRASNOTHARAM (भागः १७६) 27-03-2021

  1. Adithyakrishna says:

    1 शूर्पणखायाः
    2 लवकुशयोः
    3 मेनकाविश्वामित्रयोः
    4 कृषकाणाम्
    5 पाकशालायाः
    6 आम्रफलानाम्
    7 पार्वतीपरमेश्वरयोः
    8 रावणस्य
    9 पाण्डवानाम्
    10 मित्रस्य

Leave a Reply

Your email address will not be published. Required fields are marked *