राष्ट्रे पद्मपुरस्काराः घोषिताः।

नवदिल्ली- ऐषमः पद्मपुरस्काराः राष्ट्रपतिना रामनाथ कोविन्द् वर्येण घोषिताः। गणतन्त्रदिवसमालक्ष्य घोषितेषु पुरस्कारेषु केरलराज्यस्य उत्कर्षता प्रतिभाति।

     चलचित्रगायिका के.एस्. चित्रा वर्या पद्मभूषण् पुरस्कारेण, चलचित्रमण्डले गायक-संगीतनिदेशक-गानरचयितृरूपेण प्रसिद्धः कैतप्रं दामोदरन् नम्पूतिरिः पद्मश्रीपुरस्कारेण च बहुमतौ।

     एस्.पि. बालसुब्रह्मण्यम् वर्याय मरणानन्तरबहुमति रूपेण पद्मविभूषणपुरस्कारः घोषितः। स अन्तर्भूय सप्तजनाः पद्मभूषणपुरस्कारेण बहुमताः।

Leave a Reply

Your email address will not be published. Required fields are marked *