कार्षिकनियमस्य अवष्टम्भनं कुरु इति सर्वकारं प्रति सर्वोच्चन्यालयस्य आदेशः।

नवदिल्ली- केन्द्रसर्वकारस्य कार्षिकनियमः अधुना प्राबल्ये न भवतु इति सर्वोच्चन्यायालयः। कृषकाणां समरं प्रति सर्वकारस्य प्रवृत्तिः न्यायालयस्य अतृप्तेः कारणमभवत्। कार्षिकसमरं विरुध्य सर्वकारस्य आवेदने परिगण्यमाने आसीत् मुख्यन्यायाधीशस्य एस्.ए. बोब्डे वर्यस्य निगमनम्।

कार्षिकनियमः सर्वकारेण घनीकर्तव्यः, अन्यथा न्यायालयेन तत्क्रियते इति मुख्यन्यायाधीशः वाचा सूचितवान्।

कैन्द्रसर्वकारस्य प्रवृत्तिं न्यायालयः अतिरूक्षं व्यमर्शयत्। समस्यापरिहारार्थं सर्वकारः न प्रभवति इति सखेदं वक्तव्यम्। नियमनिर्माणाय अवश्यपर्यालोतनाः न प्रवृत्ताः। अत एव कृषकाः समराङ्गणमागताः। अतः सर्वकारः अवश्य समस्यां परिहरेत् इत्यपि न्यायालयः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *