रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य समारम्भः

कोषिक्कोट्- रसना- संस्कृतमासपत्रिकया संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगेन समायोज्यमाना द्विदिवसीया राष्ट्रियान्त्जालसङ्गोष्ठी अद्य प्रातः दशवादने समारभ्यते।डिसम्बर् १८,१९ दिनाङ्कयोः प्रातः दशवादनात् द्वादशवादनपर्यन्तं  सङ्गोष्ठी प्रचलिष्यति। सूम्  इति अनुप्रयोगद्वारा  भागं स्वीकर्तुं सर्वे संस्कृतानुरागिणः प्रभवन्ति। ते भागं स्वीकृत्य एनम् उद्यमं सफलं कुर्वन्तु इति रसना मासिक्याः प्रबन्धकसम्पादकः के. एम्. जनार्दनवर्यः सूचितवान्। संस्कृतमाध्यमानां नूतनप्रवणताः इति विषये भारतस्य प्रमुखाः संस्कृतपण्डिताः भाषणं करिष्यन्ति। पद्मश्री. च मू कृष्णशास्त्री, वरिष्ठः संस्कृतवार्ता-प्रवाचकः डा. बलदेवानन्द सागरः, सुधर्मा पत्रिकायाः सम्पादकः विद्वान् हेच् वी. नागराजः. महामहोपाध्यायः डा. जी. गङ्गाधरन् नायर् महोदयः, दूरदर्शनस्य वार्तावली कार्यक्रमस्य अवतारकः डा. नारायणदत्त मिश्रः अन्ये विद्वांसः च भागभाजः भविष्यन्ति।

 

Leave a Reply

Your email address will not be published. Required fields are marked *