शिवगिरितीर्थाटनाय सज्जीकरणमारब्धम्। कोवि़ड् मानदण्डमनुसृत्य तीर्थाटकानां सङ्ख्या न्यूनीकरिष्यति।

 वर्कला- अष्टाशीतितमं शिवगिरतीर्वथाटनं  समायोजयितुं सज्जीकरणम् आरब्धम्। कोविड् मानदण्डं परिपाल्यैव अस्मिन् वर्षे तीर्थाटनं भविष्यति। जनसम्मर्दमपहातुं प्रतिदिनं सहस्रपरिमितान् जनानेव प्रवेशयिष्यति।

     डिसम्बर् 30, 31, जनुलरि 1 दिनाङ्केषु अयाथार्थ्यरुपेणैव तीर्थाटनम् आयोजयिष्यति इति शिवगिरिमठाधिकारिणः असूचयन्। पूर्ववत् महासम्मेलनानि कार्यक्रमाश्च अस्मिन् वर्षे न भविष्यति। प्रमुखानां प्रभाषणानि डिसम्बर् 25 आरभ्य शिवगिरि टी.वी. द्वारा सम्प्रेषयिष्यति।

     सम्मर्दन्यूनिकरणस्य भागत्वेन विशेषबस्यान रेलयानसेवाः अस्मिन् वर्षे नायोजयिष्यति। स्नानघट्टादीनि अणुविमुक्तानि करिष्यति इत्यपि अधिकारिणः अब्रुवन्।

Leave a Reply

Your email address will not be published. Required fields are marked *