प्रशासनं स्वाधीनं भविष्यति चेत् प्रथमं कर्तव्यं सूचयति जो बैडन् वर्यः

वाषिङ्‍टण्- डी.सी.- अमेरिका प्रशासकनिर्वाचनस्य फलप्रख्यापने पुरोगच्छति सति विजयी भविष्यति चेत् प्रथमं कर्तव्यं स्वयम् उद्घोषयति डमोक्राट्टिक् दलस्य स्थानाशी जो बैडन् वर्यः।

ट्रम्प् वर्यस्य अलीकनिर्णयानां संशोधनं विधास्यतीति बैडन् महोदयः अवदत्। अस्य भागत्वेन पारीस् समयातः प्रत्यावर्तननिर्णयं पुनरालोच्यते इत्यपि तेन निगदितम्। ७७ दिनाभ्यन्तरे पारीस् समया पुनस्स्थाप्यते।

अस्मिन्नन्तरे निर्वाचनस्य विश्वास्यता विनष्टेति रिप्पब्लिक्कन् दलस्य स्थानाशी तथा अधुनातनप्रशासकश्च डोनाल्ट् ट्रम्प् वर्यः अवोचत्। पत्रालयद्वारा आयोजिते मतदाने मृषामतानि अधिकानि इत्यारोप्य ट्रम्प् वर्यः सर्वोच्चन्यायालये व्यवहाराय गतः। अतः अमेरिका निर्वाचनस्य फलप्रख्यापने विलम्बः सुनिश्चितः अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *