फेस् बुक्क् नयनिदेशिका अङ्की दास् वर्या स्वपदवीं तत्याज।

नवदिल्ली-  फेस्बुक्क् इत्याख्यस्य मुखपुस्तकस्य भारत-दक्षिणेष्या मध्येष्या प्रान्तस्य नयनिदेशिका अङ्की दास् वर्या स्वकीयस्थानात् त्यागपत्रम् अदात्। फेस् बुक्क् मध्ये विद्वेषप्रचारणनियन्त्रणमनुबन्ध्य सञ्जाते विवादे भा.ज.पा. दलाय स्वपक्षं समर्थितवती सा इति विषये  विवादवनिता आसीत् सा। परन्तु स्थानत्यागस्य कारणम् अविदितमेव।

     फेस् बुक्क मध्ये राजनैतिकविषयनियन्त्रणविषये अङ्की दास् वर्यायाः दायित्वं संघस्य अन्तर्भागात् सर्वकारीयतलाच्च विमर्शितमासीत्। भा.ज.पा दलीयानां विद्वेषप्रचारणं विरुध्य कार्यान्वयनस्वीकारम् अङ्किता द्सेन स्थगिता  इति वाल्स्ट्रीट् मासिक्याः आवेदनमेव विवादास्पदमभूत्।

     गते सप्ताहे अङ्की दास् वर्या  संसदीयसमितेः पुरतः उपस्थिता आसीत्। फेस्बुक्क् मध्ये  वैयक्तिकतामनुबन्ध्य आशङ्का परिहारार्थमेव सा समितेः पुरतः उपस्थिता। तत्र होराद्वयं यावत् सा प्रश्नान् प्रत्युक्तवती आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *