विद्यालयानां प्रवर्तने मार्गनिर्देशः घोषितः।

नवदिल्ली- ओक्टोबर् १५ दिनाङ्कादूर्ध्वं विद्यालयानां पुनरुद्घाटनविषये निर्णयं स्वीकर्तुं राज्यानामेव अधिकार इति केन्द्रीय गृहमन्त्रालयस्य सूचना आसीत्। विद्यालयानां पुनरुद्घाटनम् अधुना अवश्यं न करोति ओण् लैन् अध्यापनम् अनुवर्तनीयम् इत्यपि सूचनायामासीत्।

तदनन्तरमेव शिक्षामन्त्रालयस्य मार्गनिर्देशः घोषितः। तत्र एते निर्देशाः सन्ति। सर्वेषु विद्यालयेषु शुचित्वं परिपालयितुं कर्मसेना भवितव्या। विद्यालयेषु अणुनशीकरणं कर्तव्यम्। कक्ष्याप्रकोष्ठेषु शुद्धवायोः सान्निध्यमस्तीति निर्णेतव्यम्। छात्राणां विद्यालयागमनसमये विद्यालयात् गृहगमनयमये, कक्ष्यायाम् अध्ययनसमये च सामाजितान्तरम् अवश्यंभावि। कक्ष्यासु सर्वे मुखावरणं धारयेयुः। वैद्यानाम् अनुवैद्यानां च सेवनम् आयोजनीयम्। उपस्थितिविषये कर्शनव्यवस्था न करणीया।

सर्वोपरि रक्षाकर्तृणां अनुमतिपत्रेण साकमेव छात्राः विद्यालयम् आगच्छेयुः इति च मार्गनिर्देशे वर्तते।

Leave a Reply

Your email address will not be published. Required fields are marked *