PRASNOTHARAM (भागः १५०) – 26-09-2020

EPISODE – 150

 

प्रश्नोत्तरम्।

 

 

 

  1. सः (अहम्) ——- आह्वयति।(क) माम्  (ख) त्वाम्  (ग) वयम्
  2. सा (भवती) ——–पश्यति। (क) भवन्तम्  (ख) भवतीः (ग) भवतीम्
  3. जननी (सा) ——-स्पृशति।(क) त्वाम् (ख) ताम्  (ग) तान्
  4. त्वं (ते – पुंल्लिंग) ——मा विस्मर। (क) तान्   (ख) भवन्तम् (ग) त्वाम् 
  5. धर्मः (भवान् ) ——रक्षति। (क) भवतीम्  (ख) भवन्तम् (ग) भवतीः
  6. सा (भवत्यः) ——स्मरति। (क) भवतीः  (ख) भवन्तम्  (ग) भवतीम्  
  7. सर्वे (यूयम्) ——-पृच्छन्ति। (क) त्वाम् (ख) युष्मान्  (ग) तान् 
  8. भवान् (एषा) ——-जानाति किम् ? (क) भवतीम्  (ख) ताम् (ग) एताम्
  9. सः (त्वम्) ——-न जानाति। (क) ताम्  (ख) तान्  (ग) त्वाम्
  10. के (वयम् ) ——- पृच्छन्ति ? (क) अस्मान् (ख) युष्मान्  (ग) तान्

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Leena K S
  • Indulekha
  • Jiji Mathew
  • Adhilkrishna
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

3 Responses to PRASNOTHARAM (भागः १५०) – 26-09-2020

  1. Leena K S says:

    इदं प्रश्नोत्तरं केवलं छात्रान् उद्दिश्य वा भवति? अन्येषां अस्मिन् भागभाग्त्वं स्वीकर्तुं अवकाशः अस्ति वा? कृपया उत्तरं ददातु।

  2. Leena K S says:

    १) माम्
    २) भवतीम्
    ३) ताम्
    ४) तान्
    ५) भवन्तम्
    ६) भवती:
    ७) युष्मान्
    ८) एताम्
    ९) त्वाम्
    १०) अस्मान्

Leave a Reply

Your email address will not be published. Required fields are marked *