भारते कोविड् रोगिणां संख्या 50 लक्षमतीता। गते 24 होराभ्यन्तरे 90123 रोगिणः।

दिल्ली- भारते कोविड् रोगिणः 50 लक्षमतीताः। गते 24 होराभ्यन्तरे 90123 जनाः अपि कोविड् बाधिताः अभवन्। अनेनैव रोगिणां संख्या 50 लक्षमतीता। अनेन विश्वे कोविड् रोगिणां संख्या 50 लक्षमतीतेषु राष्ट्रेषु भारतं द्वितीयस्थाने वर्तते। अमेरिका राष्ट्रमेव प्रथमस्थाने वर्तते।

     भारते गते 24 होराभ्यन्तरे 1290 जनाः कोविड् बाधया मृताः। एव राष्ट्रे कोविड् बाधया मृतानां संख्या 80776 जाता। 5020380 जनेभ्यः एव कोविड् रोगः भारते स्थिरीकृतः। एषु 995933 जनाः अधुना कोविड् चिकित्सायां सन्ति। 3942361 जना कोविड्मुक्ताः अभवन्।

     आशङ्का एवं वर्तते यत् 50 लक्षं कोविड् रोगिषु दशलक्षं जनाः गते 11 दिनाभ्यन्तरे एव रोगिणः संजाता इति। परं प्रथमं दशलक्षं रोगिणः 167 दिनेनैव रोगावेदिताः अभवन्। शिष्टानां 40 लक्षं जनानां रोगस्थिरीकरणं 61 दिनाभ्यन्तरे संजातम्। राष्ट्रे प्रतिदिनं रोगिणां संख्या ऊर्धं गच्छतीति अनेन सूच्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *