सेप्तम्बर् 21 तः विद्यालयानां पुनरुद्घाटनाय केन्द्रसर्वकारस्य निर्णयः. स्वास्थ्यमन्त्रालयस्य नूतना मार्गरेखा।

नवदिल्ली-  राष्ट्रे विद्यालयानां प्रवर्तनं सप्तम्बर् 21 तः पुनरारब्धुं केन्द्रसर्वकारः निरणयत्। केन्द्रीय स्वास्थ्य-परिवारक्षेममन्त्रालयः एतत्सम्बन्धिनीं मार्गरेखां प्रादर्शयत्। पुनरुद्घाटनस्य चतुर्थसोपाने एव विद्यालयानां प्रवर्तनाय अनुमतिः।

     नियन्त्रितमेखलायाः बहिः प्रदेशस्थाेषु विद्यालयेषु  नवमतः दावादशपर्यन्तं वर्गाः एव प्रवर्तनम् आरभन्ते। मुखावरणस्य उपयोगः, छात्राणां मिथः षट्पादपरिमितम् अन्तरः, अणुनाशकद्रावकाणामुपयोगः, आरोग्यसेतुः इति मोबैल् आप् इत्यादिकं अवश्यंभावि। सार्वजनीनस्थलेषु निष्ठीवनं निषिद्धं कल्पितम्।

     अस्मिन्नन्तरे कोविड् महामारिमभिलक्ष्य समारब्धाः अधिजालिकशिक्षाः अनुवर्तन्ते, सर्वे एतदर्थं प्रोत्साहनं दद्युः इत्यपि मार्गरेखायामस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *