संस्कृतदिवसः अद्य।

तिरुवनन्तपुरम्- भारते संस्कृतानुरागिणां मुख्यदिवसो भवति श्रावणमासे पूर्णिमा तिथिः। पञ्चदशकं यावत् दिनमिदं संस्कृतदिवसत्वेन आचर्यते। 1969 तमे वर्षे एं. सी. चग्ला वर्यः यदा केन्द्रीय शिक्षामन्त्री आसीत् तदा एव संस्कृतदिवसमायोजयितुं निरणयो जातः। तदा प्रभृत्येव आकाशवाण्यां संस्कृतवार्ताप्रसारणमपि समारब्धम्।  र्अटल् बिहारी वाजपेयी वर्यः प्रधानमन्त्रीपदव्यां स्थित्वा 2000-2001 वर्षः संस्कृतवर्षत्वेन आचरितः। तदा प्रभृति प्रतिवर्षं संस्कृतवाराचरणमेव इदानीं संपत्स्यते। संस्कृतदिनस्य पूर्वं दिनत्रयं पश्चाच्च दिनत्रयं समायोज्य संस्कृतवारम् आचर्यते।

     संस्कृतं राष्ट्रीयैक्याय इति मुद्रावाक्यम् उद्घोषयन्नेव संस्कृतदिनमाचर्यते। अस्याः अमृतभाषायाः प्राधान्यं प्रसक्तिं च सामान्यजनेभ्यो अवबोधयितुं तथा संस्कृतपठनद्वारा पौराणिकम् आधुनिकं च विज्ञानं संयोजयितुमेव एतादृशं दिनाचरणम् कल्पितमस्ति। व्यवहारभाषात्वेन संस्कृतं प्रतिष्ठितुं यत्नं कृतवन्तः बहवः विद्वांसः सन्ति। तेषु प्रामुख्यं भजन्ते गुरुनाथः इति विख्यातः पुन्नश्शेरि नम्पि नीलकण्डशर्मा महाशयः तेषां मार्गं अनुसृत्य के.पी. नारायण पिषारोटिवर्यः, पी.टी. कुरियाकोस् वर्यः, वी. कृष्णशर्मा, प्रभृतयः विद्वांसः केरलेषु संस्कृतमहासागरे कर्णधाराः आसन्।

     संस्कृतभाषा तथा तस्यामन्तर्लीनां संस्कृतिं  विपुलां संपदं च मानवजीवनस्य विभिन्नां मेखलां स्पृशन्ति। वेदेषु वेदाङ्गेषु इतिहासपुराणादिषु दर्शनेषु उपनिषत्सु च सूचितानां विज्ञानानां प्रचारणम् आधुनिककले अवश्यंभावि। अतः संस्कृतदिनाचरणं केवलं आचरणाय न भवतु, संस्कृतप्रचारायैव भवतु।

One Response to संस्कृतदिवसः अद्य।

  1. Vichithran T says:

    Hai

Leave a Reply

Your email address will not be published. Required fields are marked *