कोविड् प्रतिरोधकम्- प्रथमसोपाने ३७५ जनेषु परीक्षणम्- एयिंस् निदेशकः।

नवदिल्ली- अखिलभारतीय वैद्यकसंस्थानस्य-एयिंस्- कोविड् प्रतिरोधकपरीक्षणं प्रथमसोपाने ३७५ जनेषु विधास्यति इति निदेशकः रण्दीप् गुलेरिया असूचयत्।

प्रतिरोधकपरीक्षणाय १८०० जनाः एयिंस् जालपुटे पञ्जीकृतवन्तः। एषु ११२५ जनेषु परीक्षणं विधास्यति। प्रथमसोपाने ३७५ जनेषु परीक्षणेन प्रतिरोधकस्य सुरक्षितत्वं मात्रा च ज्ञातुं शक्यते।

द्वितीयसोपाने १२ तः ६५पर्यन्तं वयःपरिमितेषु ७०० जनेषु परीक्षणं भविता। तृतीयसोपाने अधिकाधिकेषु जनेषु परीक्षणं व्यापयिष्यति। तृतीयसोपानस्यन्ते परीक्षिताः विषाणुं प्रति यावत् प्रतिरोधकम् आर्जितवन्तः इत्यवगम्यते इत्यपि एयिंस् निदेशकः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *