छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।

छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।

तिरुवनन्तपुरम्- इतः परं छात्राः अध्ययनेन सह कर्म कर्तुमपि प्रभवन्ति। केरलसर्वकारस्य परियोजना-अध्ययनेन सार्धं वृत्तिरपि- अस्मिन् वर्षे प्रवृत्तिपथमानीयते। परियोजनायाः रूपरेखा सज्जा भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। पूर्वं मुख्यमन्त्रिणा छात्रसंघनेतृभिःसाकं कृतायां चर्चायां रूपवत्कृतः आशय एव याथार्थ्यं प्राप्नोति।

२००४ तमे वर्षे विश्वविद्यालयानुदानायोगेन घोषिता इयं पद्धतिः प्रमुखैः विश्वविद्यालयैः प्रवृत्तिपथमानीता। २०१७ तमे वर्षे अखिल भारतीय तान्त्रिकशिक्षा समित्या तथा अखिलभारतीय तान्त्रिकशिक्षा प्रबन्धनसमित्या च एषा परियोजना घोषिता आसीत्। अत एव मुख्यमन्त्रिणः निर्देशानुसारं केरलराज्ये अपि पद्धतेः क्रियान्वयनाय सन्नाहः आरब्धः। अस्याः पद्धतेः रीतिः, छात्रेभ्यो दीयमानं वेतनम् इत्यादिविषये सर्वकारनिर्णयः भविता।

पद्धतेरस्याः क्रियन्वयनायैव कलाशालासु अध्ययनवेला प्रातः ८.३० तः मध्याह्ने १.३० पर्यन्तं परिवर्तयितुं निर्णयो जातः।

Leave a Reply

Your email address will not be published. Required fields are marked *