PRASNOTHARAM (भागः १२९) – 02-05-2020

EPISODE – 129

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेषु भिन्नमेकं चित्वा लिखत। (क) अभिज्ञानशाकुन्तलम्  (ख) किरातार्जुनीयम्  (ग) विक्रमोर्वशीयम्
  2.  किरातार्जुनीयं ——– विरचितं भवति। (क) भारविना  (ख) कालिदासेन (ग) श्रीहर्षेण
  3. किरातार्जुनीये ——- सर्गाः सन्ति । (क) १६  (ख) १७  (ग) १८
  4. किरातार्जुनीयस्य इतिवृत्तं कस्मात् ग्रन्थात् स्वीकृतं भवति ? (क) रामायणात्  (ख) महाभारतात्  (ग) भागवतात्
  5. किरातार्जुनीये किरातः कः? (क) विष्णुः   (ख) शिवः  (ग) ब्रह्मा
  6. शिवः अर्जुनाय ——– दत्तवान्। (क) ब्रह्मास्त्रम्  (ख) पाशुपतास्त्रम्  (ग) नारायणास्त्रम्
  7. “अर्थगौरवम् ”  केन सम्बद्धः भवति ? (क) कालिदासेन  (ख) माघेन  (ग) भारविना
  8. दुर्योधनस्य शासनां ज्ञातुं पाण्डवैः प्रेषितः गूढचरः कः ? (क) अर्जुनः  (ख) वनेचरः  (ग) भीमः  
  9. “नारिकेलफलसमन्वितं वचः ” कस्य ?  (क) भारवेः  (ख) माघस्य  (ग) कालिदासस्य
  10. “हितं मनोहारि च दुर्लभं वचः ” कस्य ? (क) वनेचरस्य  (ख) युधिष्ठिरस्य  (ग) भीमस्य

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHRA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • KISHORE KRISHRA SEVADAI
  • LIjina K M
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १२९) – 02-05-2020

  1. കിഷോര്‍ കൃഷ്ണ ശേവടെ says:

    1. (ख) किरातार्जुनीयम्
    2.(क) भारविना
    3.(ग) १८
    4.(ख) महाभारतात्
    5.(ख) शिवः
    6.(ख) पाशुपतास्त्रम्
    7.(ग) भारविना
    8.(ख) वनेचरः
    9.(ख) माघस्य
    10.(क) वनेचरस्य

Leave a Reply

Your email address will not be published. Required fields are marked *