PRASNOTHARAM (भागः १२८) – 25-04-2020

EPISODE- 128

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेष्वेकं महाकाव्यं चित्वा लिखत।(क) रामायणम्  (ख) महाभारतम्  (ग) कुमारसम्भवम्
  2. कुमारसम्भवस्य कर्ता कः ? (क) दण्डी  (ख) कालिदासः  (ग) भारविः
  3. कुमारसम्भवे ——-सर्गाः सन्ति । (क) १७  (ख) १८  (ग)  १९
  4. कुमारसम्भवस्य ——–सर्गे  रतिविलापः वर्णयति।(क) चतुर्थे  (ख) पञ्चमे  (ग) षष्ठे
  5. ” शरीरमाद्यं खलु धर्म साधनम् ”  इति कस्य वचनम् ? (क) पार्वत्याः  (ख) कामदेवस्य  (ग) ब्रह्मचारिणः
  6. ——–इति श्लोकेन कुमारसम्भवस्य समारम्भः भवति। (क) वागर्थाविव   (ख) अस्त्युत्तरस्यां दिशि (ग) कश्चित्कान्ता
  7. पार्वत्याः पिता कः ? (क) ब्रह्मा  (ख) शिवः  (ग) हिमवान्
  8. अस्त्युत्तरस्याम्  = ——— + ———- । (क) अस्ति + उत्तरस्याम्  (ख) अस्त्यु + उत्तरस्याम्  (ग) अस्त + उत्तरस्याम् 
  9. कुमारसम्भवमहाकाव्ये अङ्गी रसः कः ? (क) करुणा  (ख) वीरः  (ग) शृङ्गारः
  10. अत्र ” कुमार ” नाम्ना प्रसिद्धः  कः ? (क) शिवः  (ख) षण्मुखः (ग) गणेशः

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREESHA VINOD
  • Adidev C S
  • Ashiq Bijoy
  • Dawn Jose
  • Lijina K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १२८) – 25-04-2020

  1. sreeshavinod says:

    1 )കുമാരസംഭവം
    2 )കാളിദാസ:
    3 )സപ്തദശ
    4 )4
    5 )ബ്രഹ്മചാരിണഃ
    6 )അസ്ത്യുത്തരസ്യാം ദിശി
    7 )ഹിമവാൻ
    8 )അസ്തി +ഉത്തരസ്യാം
    9 )ശൃംഗാര:
    10 )ഷണ്മുഖ:

Leave a Reply

Your email address will not be published. Required fields are marked *