PRASNOTHARAM (भागः १२७) – 18-04-2020

EPISODE – 127

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पञ्चमहाकाव्येष्वेकं भवति ———। (क) रघुवंशम्  (ख) कादम्बरी   (ग) नारायणीयम्
  2. रघुवंशस्य कर्ता कः ? (क) भारविः  (ख) माघः   (ग) कालिदासः  
  3. रघुवंशे कति सर्गाः  सन्ति ? (क) १९  (ख) २०  (ग) २१
  4. रघुः कस्य पुत्रः  भवति ? (क) अजस्य  (ख) दिलीपस्य  (ग) अग्निवर्णस्य
  5. केन श्लोेकेन रघुवंशः समारम्भः भवति ? (क) वागर्थाविव  (ख) अस्त्युत्तरस्याम्  (ग) कश्चित्कान्ता
  6. श्रीरामस्य अयोध्याप्रत्यागमनं रघुवंशे कस्मिन् सर्गे वर्णयति ? (क) १३  (ख) १४  (ग) १५
  7.  ———– अष्टमे सर्गे वर्णितमस्ति । (क) रामस्य राज्याभिषेकः (ख) कुशस्य राज्याभिषेकः (ग) अजविलापः
  8. दिलीपस्य नन्दिनी परिपालनं ——- सर्गे वर्णयति। (क) द्वितीये (ख) तृतीये  (ग) चतुर्थे
  9. वागर्थाविव = ———–+————। (क) वागर्था + इव    (ख) वागर्थौ + इव   (ग) वागर्थे + इव  
  10. वन्दे पार्वतीपरमेश्वरौ । अस्मिन् वाक्ये कर्ता कः? (क) सः   (ख) त्वम् (ग) अहम्

ഈയാഴ്ചയിലെ വിജയി

LIJINA K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Lijina K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १२७) – 18-04-2020

  1. लिजिना के एम् says:

    १. रघुवंशम्
    २. कालिदासः
    ३.१९
    ४. दिलीपस्य
    ५. वागर्थाविव
    ६.१३
    ७. अजविलापः
    ८. द्वितीये
    ९. वागर्थौ+इव
    १०. अहम्

Leave a Reply

Your email address will not be published. Required fields are marked *