१७०००० कोटि रूप्यकाणाम् आचयः। दरिद्रेभ्यः पञ्च किलो परिमितं तण्डुलं गोधूमं वा ददाति।

नवदिल्ली- कोरोणा विषाणोः भूमिकायाम् आर्थिकाघातं वारयितुं १.७० लक्षं कोटिरूप्यकाणाम् आर्थिकसमाचयः केन्द्रिय वित्तमन्त्रिणा निर्मला सीतारामन् वर्यया घोषितः। प्रधानमन्त्री गरीब् कल्याण् योजना इत्याख्यया पद्धत्या एव समाचयः संयोजयति। न कोपि बभुक्षया वसेत् इति पद्धतीम् उद्घुष्य मन्त्री अवदत्।

कोरोणा प्रतिरोधप्रवर्तने निरतानां स्वास्थ्यविभागकर्मकराणां कृते ५० लक्षं रूप्यकाणां बीमायोजना अारभ्स्यते। आशाप्रवर्तकाः, समान्तरवैद्यकीयकर्मकराः, अनुवैद्याः च बीमापरिरक्षायाम् अन्तर्भवन्ति।

प्रधानमन्त्री गरीब् कल्याण् अन्नयोजना पद्धत्यनुसारं ५० कोटि वराकाणां प्रतिपरिवारं ५किलो परिमितं तण्डुलं गोधूमं वा विना शुल्कं प्रदास्यति।अपि च प्रतिपरिवारं एक किलो परिमितं मुद्गमपि वितरिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *