राष्ट्रे सम्पूर्णपिधानम, विषाणुव्यापनं 21 दिनाभ्यन्तरे नियन्त्रणाधीनं स्यात्, अन्यथा वयं 21 वर्षाणि पश्चाद्गमिष्यामः- प्रथानमन्त्री।

नवदिल्ली- राष्ट्रे 21 दिनानि यावत् सम्पूर्णपिधानम् उदघोषयत्। ह्यस्तने रात्रौ अष्टवादने दृश्यमाध्यमद्वारा राष्ट्रम्  अभिसम्बोधयन् प्रथानमन्त्री नरेन्द्रमोदीवर्यः इदमुदघोषयत्। तेनेदमुक्तं यत् 21 दिनाभ्यन्तरे विषाणुव्यापनं नियन्त्रणाधीनं यदि न स्यात् तर्हि राष्ट्रं 21 वर्षं पश्चाद्गमिष्यति इति।

     आगामिनि 21 दिनानि अतीव निर्णायकानि। नागरिकाणां जीवरक्षणार्थमेव एषः निरोधः आयोज्यते। सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन्तु। सामाजिकं दूरीकरणमेव रोगव्यापनं प्रतिरोद्धुम् उपायः। कोरोणा विषाणुबाधितः प्रथमघट्टे रोगलक्षणं न प्रकटयति। तस्मिन् समये तस्मात् रोगव्यापनं भवेच्च। अतः सर्वैः जागरूकैः भाव्यम्। एतदर्थमेव गृहे स्थातुं निरदिशत् इत्यपि स अवोचत्। पिधानसमये अवश्यवस्तूनां वितरणं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *