PRASNOTHARAM (भागः १२४) – 28-03-2020

EPISODE – 124

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सांख्यदर्शनस्य आचार्यः कः ? (क) कपिलः  (ख) कणादः  (ग) पाणिनिः 
  2.  ——-भवति योगदर्शनस्य आचार्यः । (क) जैमिनिः  (ख) पतञ्जलिः  (ग) गौतमः
  3. वैशेषिकं ——–विरचितं भवति।(क) कणादेन (ख) कपिलेन  (ग) गौतमेन
  4. न्यायदर्शनस्य उपज्ञाता कः ? (क) बादरायणः  (ख) गौतमः  (ग) कपिलः
  5. जैमिनेः दर्शनम् किम् ? (क) न्यायम् (ख) वैशेषिकम् (ग) पूर्वमीमांसा 
  6. बादरायणः कस्य दर्शनस्य आचार्यः भवति ? (क) पूर्वमीमांसायाः  (ख) वेदान्तदर्शनस्य  (ग) योगदर्शनस्य
  7. ” कवि ” शब्दस्य प्रथमा द्ववचनम् ? (क) कवौ  (ख) कवेः  (ग) कवी
  8. ” शिशु ” शब्दस्य चतुर्थी एकवचनम् ? (क) शिशवे   (ख) शिशुना (ग) शिशुम्
  9. ” शिवाय ” अत्र विभक्तिः का ?  (क) प्रथमा  (ख) तृतीया (ग) चतुर्थी
  10. ” मातृ ” शब्दस्य प्रथमा बहुवचनरूपम्  ? (क) मातरः (ख) मातृभिः  (ग) मातृषु

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Sreejith
  • Lijina K M
  • Divyachithran N V
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM (भागः १२४) – 28-03-2020

  1. SREELAKSHMI M.R says:

    🙏

  2. SREELAKSHMI M.R says:

    1.कपिलः
    2.पतञ्जलिः
    3.कणादेन
    4.गौतमः
    5.पूर्वमीमांसा
    6.वेदान्तदर्शनस्य
    7.कवी
    8.शिशवे
    9.चतुर्थी
    10.मातरः

Leave a Reply

Your email address will not be published. Required fields are marked *