निर्भया व्यवहारे घातकानाम् उल्लम्भनेन मृत्युदण्डो विहितः।

नवदिल्ली- निर्भयायै नीतिः दत्ता। व्यवहारे/स्मिन् अपराधिनः ह्यस्तने अर्धरात्रपर्यन्तं सर्वोच्चन्यायालयस्य निर्णयं प्रतीक्ष्य अतिष्ठन्। परन्तु मृत्युदण्डाय परिकल्पितेभ्यो मानवाधिकारः न प्रसक्तः इति न्यायालयस्य निर्णयानन्तरम् अद्य प्रातः ५.३० वादने अपराधीनाम् मृत्युदण्डः याथार्थ्यमभवत्। अनेन सार्धसप्तवर्षं यावत् नीत्यै प्रयतितायाः तस्याः मातुः सङ्कल्पः पूर्णतां प्राप।

तिहार् कारागारस्य परिसरे महान् जनसञ्चयः अपराधिनां मृत्युदण्डं प्रतीक्ष्य तिष्छन्नासीत्। दण्डे विहिते ते सर्वे करघोषेण न्यायालयं प्राड्विवाकं च अस्तुवन्। मृत्यगण्डं वारयितुं सर्वेपि प्रयासाः अपराधिनः तेषामभिभाषकाश्च अकुर्वन्। किन्तु नीतेरेव अन्तिमविजयो जातः।

Leave a Reply

Your email address will not be published. Required fields are marked *