PRASNOTHARAM (भागः १२३) – 21-03-2020

EPISODE – 123

 

प्रश्नोत्तरम्।

 

 

 

  1. परोपकाराय फलन्ति ——–। (क) वृक्षाः  (ख) गावः  (ग) नद्यः
  2. अन्नात् भवन्ति ——-। (क) पर्जन्यः (ख) कर्माणि  (ग) भूतानि
  3. “अयोमयपुरुषः” इति विख्यातः भारतीयः कः ? (क) महात्मागान्धी (ख) सर्दार् वल्लभाई पट्टेल्   (ग) स्वामी विवेकानन्दः
  4. केरलेषु बृहत्तमा जिल्ला का ? (क) पालक्काट्  (ख) तृश्शिवपेरूर्  (ग) तिरुवनन्तपुरम्
  5. ” सत्यं शिवं सुन्दरम् ” कस्य ध्येयवाक्यं भवति ?  (क) भरतस्य  (ख) आरक्षकदलस्य (ग) दूरदर्शनस्य
  6. केरलकलामण्डलस्य स्थापकः कः ? (क) वयलार् रामवर्मा (ख) वल्लत्तोल् नारायणमेनोन्  (ग) कुमारनाशान् 
  7. अन्ताराष्ट्र आरोग्यदिनं कदा भवति ?  (क) एप्रिल् ७   (ख) मार्च ७   (ग) जूण् ७
  8. ” व्यये कृते वर्धते ” किम् ?  (क) धनम् (ख) आभरणम्  (ग) विद्याधनम्
  9. अधोदत्तेभ्यः पुल्लिङ्गशब्दम् चित्वा लिखतु । (क) मातरः  (ख) वृक्षाः  (ग) वनिताः 
  10. युधिष्ठिरस्य माता का ? (क) कुन्ती (ख) माद्री (ग) गान्धारी

ഈയാഴ്ചയിലെ വിജയി

SAVITHA C C

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Savitha C C
  • Sathi M
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM (भागः १२३) – 21-03-2020

  1. savitha c c says:

    1.മരങ്ങൾ
    2.ഭൂതാനി
    3.സർദാർ വല്ലഭായ് പട്ടേൽ
    4.പാലക്കാട്‌
    5.ദൂരദർശനസ്യ
    6.വള്ളത്തോൾ നാരായണമേനോൻ
    7.ഏപ്രിൽ ഏഴ്‌
    8.വിദ്യാധനം
    9.വൃക്ഷാ :
    10.കുന്തി

Leave a Reply

Your email address will not be published. Required fields are marked *