विद्याभ्यासः विमर्शनात्मकविज्ञाननिर्मितये भवेत्।

तृशूर्- विमर्शनात्मकविज्ञाननिर्मितिरेव शिक्षाद्वारा साधनीया इति प्रभाषकः साहित्यविमर्शकश्च सुनिल् पी. इलयिटं वर्यः अवदत्।

केवलात् विज्ञानात् व्याख्यानाच्च ऋते विमर्शनात्मिका विज्ञाननिर्मितिरेव प्रचालनीया। अद्य तु तान्त्रिकवैभवनिर्मितिरेव केवलं प्रचलति इत्यपि स अवदत्।

तृशूर् जानपद-शिक्षा-प्रशिक्षणालये(डयट्) केरलीयशिक्षा- इतिहासः वर्तमानश्च इति विषये विचारसत्रम् उद्घाटयन् भाषमाणः आसीत् सः। केन्द्रीयविश्वविद्यालये सहप्राचार्यः डो. बिजू केरलीयशिक्षा- साघ्यताः सङ्केताश्च इति विषयं प्रास्तौत्। उच्चतरशिक्षाविभागस्य भूतपूर्वनिदेशिका सी.पी. चित्रा माध्यस्था आसीत्। समारोहे अस्मिन् चित्रकलाध्यापकाः समादृताः।

प्रांशुपालः डो. टी.के. अब्बासलिः स्वागतं तथा डो. प्रमोद् के. नारात् कृतज्ञतां च व्याहरत्।

Leave a Reply

Your email address will not be published. Required fields are marked *