षष्टितमः विद्यालयीयकलोत्सवस्य उन्मीलनं नवम्बर् २८ दिनाङ्के।

काञ्ञङ्ङाट्- केरल-सार्वजनीनशिक्षाविभागेन आयोज्यमानस्य विद्यालयकलोत्सवस्य कासरगोड् जनपदे काञ्ञङ्ङाट् देशे नवम्बर् २८ दिनाङ्के शुभारम्भः भविष्यति। प्रातः अष्टवादने मुख्यवेदिकायां सार्वजनीनशिक्षानिदेशकः जीवन् बाबू ऐ ए एस् वर्यः ध्वजारोहणं विधास्यति। ततः नववादने उद्घाटनाधिवेशनं भविता।

६० अध्यापकाः सम्भूय स्वागतगीतम् आलपिष्यन्ति। छात्राणां नृत्तशिल्पमपि भविता। केरलविधानसभाध्यक्षः पी. श्रीरामकृष्णन् वर्यः कलोत्सवस्य उद्घाटनं विधास्यति। राजस्वमन्त्री इ चन्द्रशेखरन् वर्यः अध्यक्षपदवीमलंकरिष्यति। मुख्यप्रभाषकः शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः तथा मुख्यातिथिः नौनिस्थानविभागमन्त्री कटन्नप्पल्लि रामचन्द्रन् वर्यः भवितारौ। लोकसभासदस्यः राजमोहन् उण्णित्तान् तथा विधानसभासामाजिकाः के.कुञ्ञिरामन्, एन्.ए. नेल्लिक्कुन्न्, ए राजगोपालः,ए.सी. खमरुद्दीन् च मुख्यातिथयः भवितारः।

मत्सरार्थं २८ वेदिकाः सज्जीकृताः। प्रातः नववादने प्रतिदिनं मत्सरमारभते। २३९ विभागे दशसहस्रपरिमिताः छात्राः पस्पर्धयिषवः सन्ति। तेषु विभागेषु उच्चविद्यालयस्य ९६, उच्चतरविद्यालयस्य १०५, संस्कृतोत्सवस्य १९, तथा अरबिकलोत्सवस्य १९ च अन्तर्भवन्ति।

८१८ विधिनिर्णेतृृणां सेवा सन्ति। पस्पर्धयिषूणां विधिकर्तृणां तथा समायोजकानां च कृते भोजनव्यवस्था सुसज्जा भवतिय़ पूर्णतया हरितानुशासनमनुसृत्यैव कलोत्सवः समायोज्यन्ते।

कलेत्सवस्य संघाटकसमितेः अध्यक्षः मन्त्री इ चन्द्रशेखरन् वर्यः भवति। मुख्यसमायोजकः के जीवन्बावू वर्यः(सार्वजनीनशिक्षानिदेशकः ) , रक्षाधिकारी डी सजित् बाबू (जिल्लाधिकारी ), उत्सवसञ्चालकः सि.ए. सन्तोष् वर्यः(शिक्षासहनिदेशकः,) च भवन्ति।

मत्सरार्थिनां प्रमाणपत्राणि पुरस्कारांश्च तत्तद्दिनेष्वेव वितरिष्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *