षार्जा राष्ट्रे अक्षरवसन्तम्, इतःपरं दशदिनानि वाचनदिनानि।

षार्जा- अन्ताराष्ट्र पुस्तकोत्सवस्य प्रारम्भः षार्जाराष्ट्रे सुसम्पन्नः। नूतनानां पुस्तकानां सञ्चयः तत्र वर्तते। विदेशराष्ट्रेभ्यः अपि अक्षररूपिमा पुस्तकोत्सवे सन्ति।

३८ तमः षार्जा अन्ताराष्ट्र पुस्तकोत्सव एवात्र चलति। अस्य उद्घाटनार्थं षार्जा प्रदर्शननगर्यां षार्जा भरणाधिकारी तथा ऐक्य-अरब् संघस्य परमोन्नतसमित्यङ्गं च शैख् डो. सुल्तान् बीन् मुहम्मद् अल् खासिमि वर्यः आगतः। तुर्कीराष्ट्रस्थः लेखकः तथा नोबल् पुरस्कापविजेता च ओर्हान् पामुक्, अमेरिका नटः लेखकश्च स्लीव् हार्वे प्रभृतयः पुस्तरोत्सवे मुख्यातिथयः आसन्। प्रदर्शननगरीस्थायां वेदिकायां सम्पन्ने उद्घाटनसमारोहे विश्वे विविधेभ्यः राष्ट्रेभ्यः आगताः लेखकाः साहित्यनायकाश्च साक्षिणः आभवन्। पुस्तकोत्सवे २०१९ वर्षस्य सांस्कृतिकव्यक्तिरूपेण लबनन् लेखिका तथा निरूपिका च डो युम्न अल् ईद् वर्या चिता।

Leave a Reply

Your email address will not be published. Required fields are marked *