चन्द्रे कुजे च मानवानाम् अधिवासाय साध्यता इति नासा।

चन्द्रे कुजे च मानवानाम् अधिवासाय साध्यता दृष्टा इति अमेरिक्कायाः बहिराकाश संस्था नासा। नासायाः परीक्षणशालायां चन्द्रस्था कुजस्था च मृत् संसृज्य तासु नेतर्लान्ट्स् गवेषकाः दशपरिच्छिन्नानि सस्यानि रोपयामासुः। एषु नव सस्यानि सम्यक् परिपुष्टानि, तेभ्यः फलान्यपि स्वीकृतवन्तः।

नेतर्लेन्ट्स्थे वाहनिङे विश्वविद्यालयस्थः गवेषकाः रक्तफलं शाकं प्रभृतीनि सस्यानि रोपयामासुः। एषु शाकात् ऋते अन्यानि सम्यक् पुष्टानि जातानि।

Leave a Reply

Your email address will not be published. Required fields are marked *