एयर् इन्ड्या निगममपि विक्रेतुं यतते। अचिरेण निर्णयः भविष्यति।

दिल्ली- राष्ट्रिय विमाननिगमः एयर् इन्ड्या नामकः अचिरेण निजीयः भविष्यति। निजीयरंगे एनं निगमं विक्रेतुं केेन्द्रसर्वकारः सन्नह्यते। निगमस्य सम्पूर्णाः प्रत्यंशाः एवं विक्रीयन्ते। एतदर्थं निर्णयपत्रम् अचिरेण बहिरानीयते। मन्त्रिसमितेः अनुमतिं प्रतीक्षते इति वित्तमन्त्रालयस्य कर्मकराः अवदन्।

     एयर् इन्ड्या निगमस्य सम्पूर्णं प्रत्यंशं विक्रीणाति चेत् १.०५ लक्षं कोटिरूप्यकाणि सर्वकारसमक्षम् आयान्ति। मार्च ३१ दिनाङ्कात् पूर्वं गतिविगतयः समाप्यते। प्रौद्योगिकसंघानां करन्यूनीकरणेन सर्वकारस्य १.४५ लक्षं कोटि रूप्यकाणां नष्टं समजायत। अस्य समीकरणार्थमेव अधुना एयर् इन्ड्याविक्रयणम् उद्दिष्टं सर्वकारेण।

     एवं विक्रयणार्थं रूपीकृतायाः समित्याः अध्यक्षः केन्द्रीय गृहमन्त्री अमित् षा वर्यः भवति। सेप्तम्बर् १९ दिनाङके आयोजिते समित्याः अधिवेशने एतत् सम्बन्धिनी चर्चा समजायत। धनमन्त्री निर्मला सीतारामन्, आभ्यन्तर विमानयातायातमन्त्री हर्दीप् सिंह् पुरी रेल्वे मन्त्री पीयूष् गोयल् इत्येते अपि समित्याम् अङ्कानि भवन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *