“वागेव सत्यम्” – संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्।

इरिञ्ञालक्कुटा – नटवरम्प् सर्वकारीयोच्चविद्यालयस्य संस्कृतसमित्या निर्मितं संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्। श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाः कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः चलच्चित्रस्य प्रकाशनं निरवहत्। स्वकीये उद्घाटनभाषणे  सुरेष् भाबु महाशयस्य तस्य विद्यालयस्य च संस्कृतभाषायाः कृते सम्मानितः महत् परिश्रमः भवति अयं संरंभ इति  कुलपतिरवदत्।

     आधुनिकहरिश्चन्द्रस्य कश्चन सत्यसन्धस्य कथा भवति वागेव सत्यम्। यथार्थतया संभूतः कश्चन घटनामतिजीव्य संस्कृताध्यापकेन श्री सुरेष् बाबुवर्येण कथां पटकथां च संरचय्य निर्मितम् इदं सिनिमा १९ निमेषाभ्यन्तरे अस्माभिः करणीयानां वाग्दानानां परिस्फूर्तये यत्किमपि सुवर्णनिधिरपि त्याज्यः इति अस्मान् स्मारयति। षाजु पॊट्टक्कल् वर्येण संविधानं कृतस्य अस्य चलच्चित्रस्य छायाग्राहकः भवति दिलीप् हरिपुरम्। नटवरम्प् उच्चविद्यालयीयछात्राः अध्यापकाः, विक्रमः, बिजु दिवाकरः, बाबु कोटश्शेरी, षाजुः करपरम्पिल्, जीना, कृष्णप्रिया, आदिदेवः, एम्.के मोहनः, प्रशान्तः, सि.वि जोस् आदयः अस्मिन् भागं गृहीतवन्तः। कार्यक्रमे अभिनेतारः  अन्ये कर्मकराश्च पुरस्कारैः समादृताः।

‘वागेव सत्यं’ click here……

One Response to “वागेव सत्यम्” – संस्कृतह्रस्वचलच्चित्रं प्रकाशितम्।

  1. Rahul says:

    Superrr… 👌👌👌👌👌

Leave a Reply

Your email address will not be published. Required fields are marked *