बोरिस् जोण्सण् वर्यः ब्रिट्टनस्य प्रधानमन्त्रिपदं प्राप्नोति।

लण्टन्- ब्रिट्टन् राष्ट्रस्य आगामिनि प्रधानमन्त्रिपदे बोरिस् जोण्सण् वर्यः धुरां बोढुं सन्नद्धः भवति। तेरेसा मेय् वर्यायाः स्थानत्यागात् परं नूतनं प्रधानमन्त्रिणं चेतुम् आयोजिते मतदाने विदेशकार्यसचिवं जेरमि हण्ट् वर्यं विजित्य बोरिस् अभिमतो जातः। स ६६ प्रतिशतं मतमलभत।

कण्सर्वेट्टीव् दलस्य १६६००० जनाः नूतनप्रधानमन्त्रिणं चेतुं मतान् अदुः। तेषु ४६४५६ मतानि एव जरमि हण्ट् प्राप्तवान्।

बक्किङ्हां राजधानीं प्राप्य राज्ञीं मिलित्वा एव तेरेसा मेय् स्थानं त्यक्ष्यति। तदनन्तरं बोरिस् वर्यः शपथं गृहीष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *