कविता – अनन्त पंढरीनाथ कुलकर्णी ।

पठने पाठने वार्तालापे प्रष्ने तथोत्तरे ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।१।।
तर्के वितर्के संवादे विवादे गुप्तभाषणे ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।२।।
कोलाहले च कलहे मिलने मेलने तथा ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।३।।
विचारे शास्त्रचर्चायां पूजायां यज्ञकर्मणि ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।४।।
स्वागते चैव सत्कारे सहभोजन-पानयोः ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।५।।
संबोधने तथाह्वाने निर्देशे स्वीकृतौ तथा ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।६।।
आदाने च प्रदाने च पृच्छायां प्रतिबोधने ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।७।।
अभ्यत्थानेsनुगमने प्रणामे च तथाशिषि ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।८।।
कथोपकथने रम्ये चटुले चाटुभाषिते ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।९।।
अशिष्टवाक्प्रयोगेsपि हास्ये व्यङ्गे च नर्मणि ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।१०।।
धन्यवादप्रदानेच प्रशंसायां विगर्हणे ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।११।।
नाsत्र श्रमो न हानिर्वा न दोषो न च निन्दनम् ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।१२।।
गुरूणामथ शिष्याणां सर्वेषां पादपद्मयोः ।
वदन्तु संस्कृतं सर्वे गुरु शिष्या निरंतरम् ।।१३।।

Leave a Reply

Your email address will not be published. Required fields are marked *