नारीणां गतिरीदृशी – 13-10-2018

 

नूतना समस्या –

“नारीणां गतिरीदृशी”

ഒന്നാംസ്ഥാനം

पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥

V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

9 Responses to नारीणां गतिरीदृशी – 13-10-2018

  1. विजयः says:

    മൂന്നാംസ്ഥാനം

    भाषणं सर्वनारीणां
    भूषणं परिकल्पितम्।
    भूषणाधिक्यभावात्तु
    नारीणां गतिरीदृशी।।

  2. वृन्दा वटक्कूट्ट् says:

    स्त्रियः देवतातुल्याः
    देशस्यास्य प्रवर्धिकाः।
    पूते भारतभूखण्डे
    नारीणां गतिरीदृशी।।

  3. सुरेष् बाबू says:

    शिक्षायामुन्नतं स्थान-
    मलङ्कुर्वन्ति योषितः।
    समत्वं नैव वाञ्छन्ति
    नारीणां गतिरीदृशी।।

  4. Thushar says:

    एकत्र समराघोषः
    अन्यत्र शान्तिमन्त्रणम्।
    सर्वत्र महिला दृष्टाः
    नारीणां गतिरीदृशी।।

  5. Jyotsna K S says:

    രണ്ടാംസ്ഥാനം

    വിനാ ദൈന്യം വിനാ പാപം
    പീഡ്യന്തേ ചാത്ര സ്ത്രീജനാഃ
    സര്‍വധര്‍മാശ്രിതാനാം തു
    നാരീണാം ഗതിരീദൃശീ

  6. Joseph U. S. says:

    सर्वाः क्लेशभूयिष्ठाः
    सर्वाश्च दुःखिता भृशम्।
    अत एव वदन्त्येवं
    नारीणां गतिरीदृशी।।

  7. विजयन् वि. पट्टाम्बि says:

    रोदनं सर्वनारीणां
    कार्यसिद्धिप्रदायकम्।
    आजीवं हा रुदन्तीनां
    नारीणां गतिरीदृशी।।

  8. सदानन्दः मुम्बै। says:

    काश्चन कचभारेण
    कुचभारेण काश्चन।
    नताः जघनभारेण
    नारीणां गतिरीदृशी।।

  9. V Madhavan Pillai says:

    ഒന്നാംസ്ഥാനം

    पुरा महानसे बद्धाः
    विद्यया या विमोचिताःI
    ताभिर्देवार्चना नेति
    नारीणां गतिरीदृशी ॥

Leave a Reply

Your email address will not be published. Required fields are marked *