त्यागिवर्यः – कविता – विजयन् वि. पट्टाम्बि।

 

      त्यागिवर्यः।                     जीवन्नस्ति सदा चित्ते

महात्मा जननायकः।

अहिंसावादिने तस्मै

त्यागिवर्याय मे नमः।।

अहिंसा परमो धर्म

इत्येवं येन दर्शितम्।

महात्ममे नृवर्याय

गान्धिने मे नुतिस्सदा।।

आदरं कांक्षते नैव

स्थानमानादिकं पुनः।

सत्यं दानं तथा त्यागः

सर्वं तेन सुकांक्षितम्।।

एकं वस्त्रं शरीरे तु

मुखे तदुपलोचनम्।

ललितं जीवनं तस्य

कोfस्ति लोकेषु तत्समः।।

मनसा वचसा चापि

कर्मणा विपुलेन च।

जीवनं नीतवान् लोके

सर्वेभ्यो हितमाचरन्।।

जपन्तं राम रामेति

सर्वलोकहिताय तम्।

गुरुश्रेष्ठं सदा वन्दे

देवतासमयोगिनम्।।

जीजीवेत्स महात्यागी

जनानां चित्तसद्मनि।

वासं क्वान्यत्र सः कुर्या-

दासूर्यचन्द्रतारकम्।।

3 Responses to त्यागिवर्यः – कविता – विजयन् वि. पट्टाम्बि।

  1. Dr.Sreelatha.S says:

    Excellent Sir.

  2. suresh babu says:

    गान्धिनः कविता सुसम्पन्नाा,बहुत्तमा च। धन्यवादः

Leave a Reply

Your email address will not be published. Required fields are marked *