नोबेल् पुरस्कृतः साहित्यकारः नेय्पालः दिवंगतः।

लण्टन् – सुप्रसिद्धः आगलेयसाहित्यकारः नोबेल पुरस्कारजेता च वि.एस् नेय्पालः(८५)  दिवंगतः। शनिवासरे लण्टन् नगरस्थायां स्वकीयवसत्यामेवासीदस्य मृतिः। भारजीयवंशजो∫यं  लिपिकारः २००१ तमे वर्षे साहित्यस्य कृते दीयमानेन नोबेलपुरस्कारेण आदृतः  भवति। अनेन त्रिंशदधिकाः ग्रन्था: रचिताः सन्ति। ‘इन् ए फ्री स्टेट्‘ नामकेन नोवल्ग्रन्थेन १९७१ तमे वर्षे बुक्कर् पुरस्कारः अपि अनेन स्वायत्तीकृतः। अयं ग्रन्थः विंशतितमशतकस्य महत्तमेषु १०० ग्रन्थेषु स्थानमवाप। १९९० तमे वर्षे ब्रिट्टीष् सर्वकारेण सर् स्थानमपि पुरस्कृतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *