विद्या नैव विनश्यति – 21-07-2018

 

नूतना समस्या –

“विद्या नैव विनश्यति”

ഒന്നാംസ്ഥാനം

जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊

Dr. Nidheesh Gopi

“അഭിനന്ദനങ്ങള്‍”

 

12 Responses to विद्या नैव विनश्यति – 21-07-2018

  1. Dr.Nidheesh Gopi says:

    ഒന്നാംസ്ഥാനം

    जातुचित् कल्पवृक्षस्य
    फले ग्लानिर्भविष्यति।
    किन्तु कल्पलतातुल्या
    विद्या नैव विनश्यति၊၊

  2. Gayathri Nereparambil says:

    सौम्या या साक्षरा विद्या
    श्रेष्ठा या चायुधाश्रया।
    विनयेनान्विता सा तु
    विद्या नैव विनश्यति।।

  3. मञ्जिमा विश्वनाथः says:

    विद्याधनं धनं नित्यं
    विद्या बन्धुश्च सर्वदा।
    विद्या क्षेमकरी चैव
    विद्या नैव विनश्यति।।

  4. विजयन्. वि. पट्टाम्पि। says:

    सूर्यबिम्बे यथा ज्योतिः
    तरङ्गः सागरे यथा।
    तथा नित्यं लसन्तीयं
    विद्या नैव विनश्यति।।

  5. निरञ्जना दामोदरन् says:

    यथाकालं समारब्धा
    यावज्जीवं समार्जिता।
    संस्कृतिधनमञ्जूषा
    विद्या नैव विनश्यति।।

  6. Bindu Kalarikkal says:

    विनयेनान्विता नित्यं
    विनालस्येन संस्थिता।
    उद्यमेन सदा बद्धा
    विद्या नैव विनश्यति।।

  7. Amrutha C J says:

    രണ്ടാംസ്ഥാനം

    विनश्यति धनं धान्यं
    शक्तिः कान्तिश्च यौवनम्।
    सर्वोन्नतिकरी सैषा
    विद्या नैव विनश्यति।।

  8. Sureshbabu says:

    മൂന്നാംസ്ഥാനം

    या श्रेष्ठा सर्वसम्पत्सु
    या सर्वोन्नतिकारिका।
    सर्वैश्वर्यप्रदा सैव
    विद्या नैव विनश्यति।।

  9. राजकृणः श्रीकृष्णपुरम्। says:

    दीयमाना नवावाण्या
    सद्भिः संप्रेरिता मुदा ।
    नित्यनूतनवक्तृणां
    विद्या नैव विनश्यति ।।

  10. Maya pr says:

    കർമ്മം നിത്യം പരിശീലയതി
    ധർമം ദിനംപ്രതി വർധയതി
    ജ്ഞാനം സദാ ആർജയതി
    വിദ്യാ നൈവ വിനശ്യതി |

  11. nithinkylas says:

    सृष्टिः स्थिति: प्रलय
    देवाः सत्क्रियेदम् लोके l
    तासां उत्कृष्ट कारकम्
    विद्या नैव विन३यति ll

Leave a Reply

Your email address will not be published. Required fields are marked *