जि-साट् ६ए उपग्रहस्य विक्षेपणम् अद्य।

हैदराबाद् – जङ्गमदूरवाणी-सूचनासाङ्केतिकरंगं प्रबलीकर्तुं भारतस्य नूतनः सूचनाप्रसारणोपग्रहः जि-साट ६ए अद्य उद्गमिष्यति। सायं ४.५६ वादने श्रीहरिक्कोट्टा सतीष् जवान् शून्याकाशनिरीक्षणकेन्द्रात् अस्य विक्षेपणं भविष्यति। GSLV -F8 एव उपग्रहं भ्रमणपथं प्रापयति। जि.एस्.एल्.वी.-एफ् ८ इति प्रक्षेपिण्याः द्वादशतमं विक्षेपणं भवतीदम्। द्वादशवर्षायुष्मतः अस्योपग्रहस्य भारः २ टणमितं भवति।