चन्द्रोदयः।

वि. विजयन् पट्टाम्पी

उदेति मेखमालासु तत्रैवास्तं करोति च।

उदयास्तमयं दृश्यं सर्वचित्तप्रचोदकम्।।

तारकानायकं पश्य रजतकान्तिसमन्वितम्।

पश्यतां बालकेभ्यः स ददाति सुखदर्शनम्।।

मृगं वा स शशाङ्कं वा उदरे वहति सदा।

शशाङ्कश्च मृगाङ्कश्च तस्य नामद्वयं स्मृतम्।।

बालकैस्तु प्रियश्चन्द्रः मामा मामेति गीयते।

चन्द्रिका कस्य वा नेष्टासुनेत्रद्वयधारिणाम्।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *