शिवकेशवेशिपञ्चरत्नस्तोत्रम् – शङ्करनारायणः आनक्करा।

(स्तोत्रमिदं संस्कृतभाषापक्षे

गङ्गापक्षे च व्याख्यातुं शक्यते।)

 

कलासु पूर्णा सकलासु पूर्णा

प्रयोगपूर्णा∫पि च योगपूर्णा।

वाण्यापगा संस्कृतवर्णपूर्णा

तनोतु नो शं शिवकेशवेशी।।

 

प्रपञ्चसारा∫खिलवेदसारा

सदुक्तिपुष्टा∫प्यसदुक्तिपेष्टा।

धिया प्रभूता∫∫त्मधिया च पूता

तनोतु नो शं शिवकेशवेशी।।

 

क्रियाविशुद्धा पदवाक्यशुद्धा

रसैः प्रसिद्धोपनिषत्सु श्रद्धा।

सदा प्रबुद्धा स्वरसन्निबद्धा

तनोतु नो शं शिवकेशवेशी।।

 

सतां शरण्या स्वजनैर्वरेण्या

नमस्कृता निर्जरराजवेण्या।

कृतारिलज्जा सुरसंघपूज्या

तनोतु नो शं शिवकेशवेशी।।

 

लसत्तरङ्गाभिनवा रसाढ्या

स्वसेवकेभ्यो शिवदानदक्षा।

सतां विरक्त्युन्मुखमुक्तिदात्री

तनोतु नो शं शिवकेशवेशी।।

 

यो वै पुमान् पूरितभक्तियुक्तः

भजेत् प्रभाते शिवकेशवीं ताम्।

वाण्यापगानुग्रहपूरितस्य

न तस्य वाणी स्खलिता कदापि।।

3 Responses to शिवकेशवेशिपञ्चरत्नस्तोत्रम् – शङ्करनारायणः आनक्करा।

  1. Rejani.A. G says:

    Super

  2. ATHMAJ K says:

    Superb

  3. C V Jose says:

    💐💐💐💐💐💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *