ओस्कार् पुरस्कारे भारतस्य श्रेष्ठता।

लोस् आञ्जलिस्- पञ्चनवतितमे ओस्कार् पुरस्कारे भारतस्य ऐतिहासिकः प्रभावः। श्रेष्ठवृत्तचित्रस्य कृते पुरस्काराय द एलिफेन्टे विस्परेस् इति वृत्तचित्रं चिकम्। अस्य निदेशकः कार्तिकी गोल्साल्वोस् भवति। उपेक्षितौ द्वौ गजौ तयोः संरक्षकौ दम्पती च, तेषां परस्परम् अभेद्यबन्ध एवास्मिन् वृत्तचित्रे प्रमेयः।

आर् आर् आर् इति चलचित्रे नाट्टु नाट्टु इति गानं श्रेष्ठगानविभागे पुरस्कृतम्। एं एं कीरवाणी एवास्य गानस्य संगीतनिदेशकः। गानरचयिता चन्द्रबोस् भवति। २००८ वर्षानन्तरं अस्मिन् वर्षे एव श्रेष्ठगानपुरस्कारं भरतमायाति

Leave a Reply

Your email address will not be published. Required fields are marked *