प्रश्नोत्तरम् (भागः २३६) 21-05-2022

EPISODE – 236

 

प्रश्नोत्तरम्।

 

 

 

 

  1. शिल्पा – भोः!भवान् सङ्गणकज्ञानं ——-प्राप्तवान् ? (क) कुतः  (ख) कुत्र  (ग) किम्
  2. नरेन्द्रः – अहम्  अमेरिकायाम् सङ्गणकज्ञानं ———। (क) प्राप्तवती  (ख) प्राप्तवन्तः  (ग) प्राप्तवान्
  3. शिल्पा – भवान् —–भारतम् आगतवान् ? (क) किम्  (ख) किमर्थम्  (ग) कुत्र
  4. भवतः जननीजनकौ कुत्र ——-। (क) अस्ति  (ख) सन्ति  (ग) स्तः
  5. नरेन्द्रः – मम जननीजनकौ ——–स्तः। (क)अमेरिकादेशः  (ख) अमेरिकादेशे  (ग) अमेरिकादेशस्य
  6. ——–संस्कृतशास्त्राणाम्  अध्ययनार्थम् भारतम् आगतवान्। (क) अहम्  (ख) त्वम् (ग) वयम्
  7. नरेन्द्रः – ——–किम् अधीतवती। (क) भवान्  (ख) भवती  (ग) भवतः
  8. शिल्पा – अहं संस्कृतसाहित्यम् ———। (क) अधीतवती  (ख) अधीतवान्  (ग) अधीतवन्तः
  9. नरेन्द्रः – भवती अत्र कति वर्षेभ्यः कार्यम् ——। (क) कुर्वन्ति  (ख) करोति  (ग) कुरुतः
  10. शिल्पा – अहं त्रयोदशवर्षेभ्यः संस्कृतकार्यम् ——। (क) करोमि  (ख) करोति  (ग) करोषि

 

 

 

 

Last date: 21-05-2022

Leave a Reply

Your email address will not be published. Required fields are marked *