प्रश्नोत्तरम् (भागः २३३) – 30-04-2022

EPISODE – 233

 

 

प्रश्नोत्तरम्।

 

 

 

  1. गोपालः – विवाहकार्यक्रमः ———किम्? (क) समाप्तः  (ख) समाप्तम्   (ग) समाप्ता
  2. मधुः – विवाहः समाप्तः। मम ——-अपि रिक्तः।(क) कोषम्  (ख) कोषा  (ग) कोषः
  3. गोपालः – ———? तावत् किं कृतवान् ? (क) कदा   (ख) किमर्थम्  (ग) कुत्र
  4. मधुः – विवाहसमये  अहं यानपेटिकां ———दत्तवान्। (क) जनकाय  (ख) जनकेन  (ग) जनकात्
  5. ——-नूतनं कण्ठहारं दत्तवान्। (क) अम्बां  (ख) अम्बायै  (ग) अम्बया
  6. अनुजाय ——–दत्तवान्। (क)  घटी  (ख) घट्यै  (ग)  घटीम्
  7. गोपालः – अनुजायै किं ——-? (क) दत्तवान्  (ख)  दत्तवती  (ग) दत्तवत्
  8. मधुः – अनुजायै अहं स्वर्णमयीं ——-दत्तवान् । (क) लेखनी  (ख) लेखनीम्  (ग) लेखन्या
  9. गोपालः – विवाहसमये श्वशुरः ——–किं दत्तवान् ? (क) भवते  (ख) भवतः  (ग) भवति
  10. मधुः – अहं तु ——– न स्वीकृतवान्। (क) वरदक्षिणा  (ख) वरदक्षिणाम् (ग) वरदक्षिणायाः

 

 

Last date: 30-04-2022

Leave a Reply

Your email address will not be published. Required fields are marked *