प्रश्नोत्तरम् (भागः २२०) – 29-01-2022

EPISODE – 220

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्रः – अम्ब ! कोsपि भिक्षुकः ——–। (क) आगतवान्   (ख) आगतवन्तौ (ग) आगतवन्तः
  2. माता – भवान् एव —–एकं नाणकं ददातु। (क) तस्य  (ख) सः  (ग) तस्मै
  3. पुत्रः – अहं पठामि भोः,भवति एव ——ददातु। (क) भिक्षुकाय  (ख)  भिक्षुकः   (ग)  भिक्षुकस्य
  4. माता – ——कार्यं न रोचते।अहमेव करोमि सर्वं कार्यम्। (क) भवान्  (ख) भवते  (ग) भवतः
  5. पुत्रः – भिक्षुकः नाणकं नेच्छति। ओदनम् ——-। (क) इच्छामि (ख) इच्छसि  (ग) इच्छति
  6. माता – अहं भिक्षुकाय ——–। भवान् जलं पूरयतु। (क) ददामि  (ख) ददाति  (ग) ददासि
  7. पुत्रः – जलं पूरयामि। खादितुं ——–अपि किमपि ददातु। (क) मम  (ख) मह्यम्  (ग) माम्
  8. माता – भवते भोजनमेव ददामि। पञ्चनिमेषान् ——–। (क) तिष्ठसि  (ख) तिष्ठामि  (ग) तिष्ठतु
  9. पुत्रः – प्रातः ——भवती यत् दत्तवती तत् मह्यम् अपि ददातु। (क) भगिन्यै  (ख) भगिनी  (ग) भगिन्याः
  10. माता – भवान् केवलं खादति,न पठति,न वा कार्यं ——। (क) कुर्वन्ति  (ख) कुरुतः  (ग) करोति

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः २२०) – 29-01-2022

  1. Maya PR says:

    १ आगतवान्
    २ तस्मै
    ३ भिक्षुकाय
    ૪ भवते
    ५ इच्छति
    ६ ददामि
    ७ मह्यम्
    ८ तिष्ठतु
    ९ भगिन्यै
    १० करोति

Leave a Reply

Your email address will not be published. Required fields are marked *