२०२१ तमे वर्षे विश्वे १५ कोटि जनाः दारिद्र्ये पतिष्यति- विश्वबैंक्।

वाषिङ् टण्- कोविड् महामारिद्वारा विश्वे २०२१ वर्षागमे १५ कोटि जनाः कठोरे दारिद्र्ये पतिष्यतीति विश्वबैकस्य जागरूकनिर्देशः।

अतः राष्ट्राणि मूलधन-वृत्ति-नैपुण्यादीनि नूतनसंरम्भकेषु इतरमेखलासु च विनियोक्तुं सज्जानि भवेयुः इति विश्वबैंकेन दत्तां विज्ञप्त्यां सूचितम्।

अस्मिन् वर्षे एव ८.८ तः ११.५ कोटिपरिमिताः जनाः दारिद्र्ये पतिताः। २०२० तमे वर्षे विश्वे दारिद्र्यावस्था ७.५ शतमितत्वेन न्यूना भविष्यतीति यद्यपि प्रतीक्षिता तथापि कोविड् महामारिणा प्रतीक्षा अस्तंगता इति विश्वबैंक् अध्यक्षः डेविड् माल्पास् वर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *