2020 वर्षस्य प्रथमं व्योमदृश्यम्, श्वः सूर्यग्रहणम्।

तिरुवनन्तपुरम्- 2020 वर्षस्य प्रथमं सूर्यग्रहणं श्वः द्रष्टुं शक्यते। प्रातः 9.15 तः सायं 3.04 पर्यन्तमेव ग्रहणं भविष्यति। विविधरीत्या आभारतं ग्रहणं दृश्यं भविष्यति।

     केरलम् अभिव्याप्य भागिकं ग्रहणमेव सम्भवति। राजस्थानं पञ्चाब्, हरियाणा, झारखण्ट् प्रभृतिषु राज्येषु केषुचित् भागेषु वलयग्रहणमेव स्यात्। गतवर्षे डिसम्बर् 26 दिनाङ्के आसीत् बृहत् सूर्यग्रहणम्।

     श्वः केरलेषु तिरुवनन्तपुरे प्रातः 10.15 वादने एव ग्रहणस्यारम्भः 11.40 वादने पारम्यावस्था तथा 1.15 वादने अवसानश्च। एवं कासरगोड् पर्यन्तं विभिन्नरीत्या ग्रहणं दृश्यं स्यात्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *