निर्वाचन-अभिज्ञापत्रम् आधारपत्रेण सह योजयितुं सर्वकारः।

नवदिल्ली- आधारपत्रं निर्वाचनाभिज्ञापत्रेण सह योजयितुं सर्वकारः सन्नह्यति। एतदर्थं लोकप्रातिनिथ्यनियमे भेदगतिमायोजयितुं सर्वकारः निरणयत्। मतदायकानुसूच्याः शुद्धीकरणार्थं अभिज्ञापत्रं आधारेण सह योजयितुं पद्धतिः निर्वाचनायुक्तेन २०१५ तमे वर्षे प्रारब्धा आसीत्। ३२ कोटि प्रत्यभिज्ञापत्रम् आधारपत्रेण योजितमपि पुनः सर्वोच्चन्यायालयस्य निर्णयानुसारं पद्धतिः स्थगिता आसीत्। परं नियमस्य भेदगत्यनन्तरम् आधारसूचनानि आयोजयितुं शक्यते इति न्यायालयस्य निर्णयानुसारम् अधुना भेदगत्यर्थं सन्नह्यति सर्वकारः।

Leave a Reply

Your email address will not be published. Required fields are marked *