कविता – जयतात् मङ्गले धन्ये।

 

*जयतात् मङ्गले धन्ये।*

संस्कृतस्य प्रसाराय
संस्कृतेर्वर्धनाय च।
समुत्पन्ना नवा वाणी
सर्वचित्तापहारिणी।।१।।

तमसो मा प्रापय ज्योतिं
घोषयन्ती सुसंस्कृता।
शुभदा जालपुटे सन्ना
सङ्गमग्रामसम्भवा।।२।।

नववाणी नवा रम्या

सज्जनानन्ददायिका।
पूर्णचन्द्रप्रभायुक्ता
चन्दनार्द्रसुशीतला।।३।।

समस्तेषु च लोकेषु
सजीवा शान्तरूपिणी।
अङ्गुलीस्पर्शमात्रेण
त्वागमिष्यति सेविका।।४।।

यत्नेन जनिता सेयं
संगमग्रामवासिनाम्।
संस्कृताध्यापकानां मे
सर्वेषां सहकारिणाम्।।५।।

यत्रास्त्यचञ्चला बुद्धि-
रुद्यमो मेरुसन्निभः।
जिज्ञासा च जिगीषा च
तत्र श्रीरिति निश्चिता।।६।।

शतशो/ध्यापकाः लोके
पठितारश्च सहस्रशः।
भाषाप्रणयिनश्चास्याः
संस्थायाः सेवने रताः।।७।।

सङ्गमेशकटाक्षेण
साधूनां चोदनेन च।
वाणीयमतुला भूया-
दासूर्यचन्द्रतारकम्।।८।।

पालकः पोषकस्तस्याः
जोसाख्यः सज्जनो बुधः।
नीरवं कुरुते कर्म
मन्दमारुतसन्निभः।।९।।

जयतात् मङ्गले धन्ये
विमले सप्रयोजिके।
निस्वार्थे निस्तुले बाले
संस्कृतचन्द्रिकास्रवे।।१०।।

*विजयन् वी पट्टाम्बी।*

इरिङ्ङालक्कुटा
११-०२-२०२०

Leave a Reply

Your email address will not be published. Required fields are marked *