PRASNOTHARAM – 27-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. काव्यस्यात्मा ध्वनिः इति केनोक्तम् ? (क) आनन्दवर्धनेन  (ख) व्यासेन  (ग) बाणभट्टेन
  2. अभिनयप्रकाराः कति विधाः सन्ति ? (क) चतुर्विधाः (ख) त्रिविधाः (ग) सप्तविधाः
  3. ” मृदु भावे दृढ कृत्ये ” इति ध्येयवाक्यं कस्य विभागस्य ? (क) भारतशासनस्य (ख) केरला-आरक्षकसेनादलस्य (ग) भारतनौसेनायाः
  4.  “वनम् ” इत्यस्य समानपदम् ? (क) तटिनी (ख) तटाकम्  (ग) अटवी
  5. चम्पूरामायणस्य कर्ता कः ? (क) वात्मीकिः (ख) भोजराजः (ग) जयदेवः
  6. अधोदत्तेषु संस्कृतग्रामः इति प्रसिद्धः ग्रामः कः ? (क) मत्तूर्  (ख) काशी (ग) काञ्ची
  7. अधोदत्तेषु भूतकालसूचकः लकारः कः ? (क) लट् (ख) लृट् (ग) लङ्
  8. युनस्को संस्थया पुरस्कृतं केरलीयकलारूपम् किम् ? (क) कथाकेलिः (ख) कृष्णनाट्टम् (ग) कूटियाट्टम्
  9. लेखनी शब्दस्य द्वितीया बहुवचनरूपं  किम् ? (क) लेखन्यः (ख) लेखनीम् (ग) लेखनीः
  10. ” नलचरितम् ” आट्टकथायाः रचयिता भवति ? (क)  उण्णायिवारियर् (ख) कोट्टयत्त् तम्पुरान् (ग) रामपुरत्तु वारियर्

ശരിയുത്തരങ്ങള്‍

1.आनन्दवर्धनेन
2.चतुर्विधाः
3.केरला-आरक्षकसेनादलस्य
4.अटवी
5.भोजराजः
6.मत्तूर्
7.लङ्
8.कूटियाट्टम्
9.लेखनीः
10.उण्णायिवारियर्

ഈയാഴ്ചയിലെ വിജയി (9 ശരിയുത്തരം)

Janusha J

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Janusha J
  • Anjana M S
  • Dawn Jose
  • Adwaith C S
  • Athira K K
  • Beena Davis
  • Amrutha C J
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 27-04-2019

  1. ജനുഷ.ജെ says:

    1.ആനന്ദവർദ്ധനേന
    2.ചതുർവിധാ
    3.കേരളാരക്ഷകസേനദലസ്യ
    4.അടവി
    5.ബോജരാജഃ
    6.മത്തൂർ
    7.ലങ്
    8.കൂടിയാട്ടം
    9.ലേഖനീം
    10. ഉണ്ണായി വാര്യർ

Leave a Reply

Your email address will not be published. Required fields are marked *