Category Archives: Sanskrit Live

शिक्षा जाता ह्यनुत्तमा (भागः २१३) – 11-12-2021

EPISODE – 213

नूतना समस्या –

“शिक्षा जाता ह्यनुत्तमा”

ഒന്നാംസ്ഥാനം

“रक्षाकर्तृप्रयत्नेन
शिक्षकाणाञ्च सर्वदा ।
कक्ष्याभेदं विना राज्ये
शिक्षा जाता ह्यनुत्तमा॥”

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१३) – 11-12-2021

EPISODE – 213

 

 

प्रश्नोत्तरम्।

 

 

 

  1. गिरिजा – वयं विरामसमये कुत्रापि प्रवासं ———-। (क) करिष्यामः  (ख) करिष्यन्ति  (ग) करिष्यथ
  2. पतिः – वयमपि ——-सह गमिष्यामः। (क) ते  (ख) तैः  (ग) तस्य
  3. गिरिजा –  ——— कुत्र वासं  करिष्यामः ? (क) देहली  (ख) देहल्याः (ग) देहल्याम्
  4. पतिः – ते सर्वेsपि धर्मशालायां वासं ———। (क) करिष्यामः  (ख) करिष्यन्ति (ग) करिष्यामि
  5. अजितः – तात! श्वः आरभ्य मासं यावत् विरामः ——। (क) सन्ति  (ख) स्तः  (ग) अस्ति
  6. पतिः – आगामि सप्ताहे प्रवासः ——–। (क) भविष्यति  (ख) भविष्यतः  (ग) भविष्यन्ति
  7. माता – पुत्रौ उष्णजलं ——-। (क) पास्यति  (ख) पास्यतः  (ग) पास्यन्ति
  8. पिता – वयं तत् कथं ——–। (क) नेष्यामि  (ख) नेष्यावः  (ग) नेष्यामः
  9. समीचीनं जलं मार्गे अपि ——-। (क) भविष्यति  (ख) भविष्यतः  (ग) भविष्यन्ति
  10. तत् वयं ——-। (क) क्रेष्यति (ख) क्रेष्यामः  (ग) क्रेष्यावः

 

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

पावनं जीवनं तव (भागः २१२) – 04-12-2021

EPISODE – 212

नूतना समस्या –

“पावनं जीवनं तव”

ഒന്നാംസ്ഥാനം

“സേവനേനൈവ മർത്യാണാം
ജീവനേ ശാശ്വതം യശ:
ഭാവനാലോലുപോ മാഭൂ:
പാവനം ജീവനം തവ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१२) – 04-12-2021

EPISODE – 212

 

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्री – अम्ब ! —–बुभुक्षा  अस्ति। (क) महान्  (ख) महती  (ग) महत्
  2. माता – सुधे ! ——-त्वरा ? (क) किमर्थम्  (ख) कः  (ग) कुत्र
  3. पुत्री – मम विद्यालये वार्षिकोत्सवः ——-।(क) सन्ति (ख) स्तः (ग) अस्ति
  4. तत्र नाटकं,गीतं ,नृत्यं,भाषणम् इत्यादि कार्यक्रमाः ——। (क) अस्ति (ख) सन्ति (ग) अस्ति
  5. माता – भवती वार्षिकोत्सवे किं ——? (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  6. पुत्री – वृन्दगाने अहम् ——-। (क) अस्ति  (ख)  अस्मि  (ग) सन्ति
  7. बालकाः केवलं नाटके ——। (क) अस्ति  (ख) स्तः  सन्ति
  8. वयं बालिकाः  खो – खो क्रीडायाम् ——-। (क) स्मः  (ख) अस्ति  (ग) स्तः
  9. दौ  बालकौ विनोदनाटके ——-। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  10. माता – —–खलु मम पुत्री । (क) निपुणः  (ख) निपुणौ  (ग) निपुणा

ഈയാഴ്ചയിലെ വിജയി

ADITHYA T

“അഭിനന്ദനങ്ങൾ”

भूयात्ते सर्वमङ्गलम् (भागः २११) – 27-11-2021

EPISODE – 211

नूतना समस्या –

“भूयात्ते सर्वमङ्गलम्”

ഒന്നാംസ്ഥാനം

“നിത്യം ത്വം കുരു സത്കർമ
സത്യം ത്വം വദ സർവദാ
ഭദ്രം ത്വം ശ്രുണു കർണേഭ്യോ
ഭൂയാത്തേ സർവ്വമംഗലം”

ATHEETHA

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २११) – 27-11-2021

EPISODE – 211

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रदीपः – अरुण! भवतः गणितपुस्तकं ——-किम् ? (क) ददाति  (ख) ददासि  (ग) दद्मः
  2. अरुणः – भवान् किमर्थं ——नागतवान् ? (क) विद्यालयः  (ख) विद्यालयस्य  (ग) विद्यालयं
  3. प्रदीपः – मम अतीवशिरोवेदना आसीत् ।अतः शयनं ——- (क) कृतवती  (ख) कृतवान्  (ग) कृतवन्तः
  4. अरुणः – इतिहासपुस्तकं भवान् इतोSपि न ——-। (क) दत्तवान् (ख) दत्तवती  (ग) दत्तवन्तः
  5. प्रदीपः – श्वः सायङ्काले भवतः पुस्तकं ——-। (क) ददाति (ख) दत्तः  (ग) दास्यामि
  6. ज्योतिः – प्रदीप ! भवान् असत्यं ——किम् ? (क) वदामि (ख) वदति  (ग) वदामः
  7. श्वः भवान् बन्धुगृहं ———। (क) गमिष्यति (ख) गमिष्यामि  (ग) गमिष्यन्ति
  8. परश्वः  आगमिष्यति। कदा गणितं ——। (क) लेखिष्यामः (ख) लेखिष्यन्ति (ग) लेखिष्यति
  9. प्रदीपः – अहं ——-। (क) विस्मृतवती (ख) विस्मृतवान्  (ग) विस्मृतवन्तः
  10. परश्वः निश्चयेन पुस्तकं ——-। (क) दास्यामः  (ख) दास्यन्ति  (ग) दास्यामि

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

वृथा मुह्यन्ति मानवाः(भागः २१०) – 20-11-2021

EPISODE – 210

नूतना समस्या –

“वृथा मुह्यन्ति मानवाः”

ഒന്നാംസ്ഥാനം

“അർഥാനാമാർജനം ഹാ ധിക്!
മൂർഖം കരോതി മാനവം
വിത്തസ്യ പൃഷ്‌ടതോ ഗത്വാ
വൃഥാ മുഹ്യന്തി മാനവാ: ”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१०) – 20-11-2021

EPISODE – 210

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पिता – आगच्छतु ! यात्रा —–आसीत् ? (क) कथम्  (ख) किम्  (ग) कः
  2. जयरामः –  सम्यक् —— तातः। (क) आसन्  (ख) आस्म  (ग) आसीत्
  3. पिता – भवान् कदा मुम्बई ——-। (क) प्राप्तवती (ख) प्राप्तवान्  (ग) प्राप्तवन्तः
  4. जयरामः – अहं सोमवासरे प्रातः सप्त—– एव प्राप्तवान्। (क) वादने  (ख) वादनम्  (ग) वादनस्य
  5. पिता – अनन्तरं ——-किं किं कृतवान् ? (क) भवती  (ख) भवन्तः  (ग) भवान्
  6. जयरामः – ततः ——-गृहं गतवान् । (क) मित्राय  (ख) मित्रे  (ग) मित्रस्य
  7. तत्रैव स्नानं कृत्वा उपाहारं ———। (क) खादितवती  (ख) खादितवान्  (ग) खादितवन्तः
  8. पिता – ——एकः एव गतवान् ? (क) भवान्  (ख) भवती (ग) सा 
  9. जयरामः – नैव । मम मित्रम् अहं च ——-। (क) गतवती  (ख) गतवन्तः  (ग) गतवन्तौ
  10. कार्यक्रमः न —— आसीत् । (क) आरब्धः  (ख) आरब्धा  (ग) आरब्धम्

ഈയാഴ്ചയിലെ വിജയി

SREESHA S K

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreesha  S K
  • Maya P R
  • Adithyan K M
  • George Titus
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

चाञ्चल्यं नाशकारणम्(भागः २०९) – 13-11-2021

EPISODE – 209

नूतना समस्या –

“चाञ्चल्यं नाशकारणम्”

ഒന്നാംസ്ഥാനം

“ലോകത്രയേഽപി ലോകാനാം
നാസ്തി സ്ഥൈര്യസമം ബലം
സ്ഥൈര്യമേവ പരം കാര്യം
ചാഞ്ചല്യം നാശകാരണം”

Aparna

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २०९) – 13-11-2021

EPISODE – 209

 

प्रश्नोत्तरम्।

 

 

 

  1. अधिकारी – सुधाकर ! शीघ्रं लिपिकारम्  ——–। (क) आह्वयति  (ख) आह्वयतु (ग) आह्वयसि
  2. सुधाकरः – अद्य लिपिकारः ———। (क) नागतवती  (ख) नागतवत्  (ग) नागतवान्
  3. —-हरिद्वारं गतवान्। (क) सः  (ख) सा  (ग) तत्
  4. अधिकारी – ह्यः ——धनम्  आनीतवान्  किम् ? (क) वित्तकोषे  (ख) वित्तकोषतः  (ग) वित्तकोषेण
  5. सुधाकरः – आम् ! ह्यः अहं रमेशः च वित्तकोषं ———-। (क) गतवन्तौ  (ख) गतवती  (ग) गतवन्तः
  6. अधिकारी – ह्यः सर्वे किं किं कार्यं ——-? (क) कृतवान्   (ख) कृतवन्तौ  (ग) कृतवन्तः
  7. सुधाकरः – ह्यः रामगोपालः गणनां ——-। (क) समापितवान्  (ख) समापितवन्तौ  (ग) समापितवन्तः
  8. गीता पत्राणि  ———। (क) लिखितवान्  (ख) लिखितवती  (ग) लिखितवन्तः
  9. अधिकारी – श्रीलता कुत्र ——–। (क)गतवान्  (ख) गतवन्तौ (ग) गतवती
  10. सुधाकरः – श्रीलता अस्वस्था इति ——–। (क) श्रतवती  (ख) श्रुतवान्  (ग) श्रुतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Ananthakrishnan T G

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Ananthakrishnan T G
  • Bhavya N S
  • Adithya T
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”