Category Archives: Sanskrit Live

वातो∫यं सुखशीतलः (२२३) 19-02-2022

EPISODE – 223

नूतना समस्या –

“वातो∫यं सुखशीतलः”

ഒന്നാംസ്ഥാനം

“സൂര്യാതപേന തപ്തായാം
ധരായാം തു സമാഗത:
ജലസ്പർശോSതിമന്ദശ്ച
വാതോSയം സുഖശീതള:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २२३) – 19-02-2022

EPISODE – 223

 

प्रश्नोत्तरम्।

 

 

 

  1. राकेशः – किं भोः, नूतना लेखनी वा ? ——-आनीतवान् ? (क) कुतः  (ख) किम्  (ग) कुत्र
  2. श्रीशः – मम अनुजः न्यूयोर्कतः ——–। (क) आनीतवती  (ख) आनीतवान्  (ग) आनीतवन्तः
  3. राकेशः – वेङ्कटेशः आगतवान् आसीत् ——? (क) कुत्र  (ख) कः  (ग) किम्
  4. भवान् ——-तं मम गृहं ना आनीतवान् ? (क) कः  (ख) किमर्थम्  (ग) कुत्र
  5. श्रीशः – तस्य समयः एव नास्ति भोः। स श्वः प्रातः ——-। (क) गच्छति  (ख) गच्छसि  (ग) गमिष्यसि
  6. राकेशः – भवान्  ह्यः किमर्थम् विद्यालयं न ——–। (क) आगतवती  (ख)  आगतवान्  (ग) आगतवन्तः
  7. श्रीशः – ह्यः आवां द्वौ अपि नगरं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  8. आवां ततः बहूनि वस्तूनि ——-। (क) आनीतवान्  (ख) आनीतवन्तः  (ग) आनीतवन्तौ
  9. पश्यतु , एषा पेटिका अपि ——। (क) नूतनः  (ख) नूतना   (ग) नूतनम्
  10. राकेशः – बहु सम्यक् अस्ति। एतस्याः ——-रूप्यकाणि ? (क) किं   (ख) कुत्र  (ग) कति

ഈയാഴ്ചയിലെ വിജയി

ARYAN SHAIJU

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aryan Shaiju
  • Adarsh C S
  • Aditya T
  • Sathi M

“അഭിനന്ദനങ്ങൾ”

यथा रात्रिस्तथागमत् (भागः २२२) – 12-02-2022

EPISODE – 222

नूतना समस्या –

“यथा रात्रिस्तथागमत्”

ഒന്നാംസ്ഥാനം

“സാധനായാഃ ബലാദേവ
സങ്ഗീതാഭ്യസനം കൃതം
വിനാ തയാ തു വിജ്ഞാനം
യഥാ രാത്രിസ്തഥാഗമത്.”

Radhakrishnan

प्रश्नोत्तरम् (भागः २२२) – 12-02-2022

EPISODE – 222

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुबोधा – ममते ! किं —–भवती ? (क) करोति (ख) करोमि  (ग) करोषि
  2. ममता – कुत्र ——त्वम् ? (क) गच्छति  (ख) गच्छामि  (ग) गच्छसि
  3. सुबोधा – एका शाटिका ——–। (क) आवश्यकम् (ख) आवश्यकी  (ग) आवश्यकः
  4. भवती अपि आगच्छतु। आपणं ——–। (क) गच्छामि  (ख) गच्छति (ग) गच्छावः
  5. ममता – किञ्चित् तिष्ठतु ——–। (क) आगच्छामि  (ख) आगच्छति  (ग) आगच्छसि
  6. सुबोधा – मम मातुलस्य विवाहः —–। (क) असि  (ख) अस्ति  (ग) अस्मि
  7. अतः अहं नूतनां शाटिकां ——-। (क) क्रीणामि (ख) क्रीणाति  (ग) क्रीणासि
  8. ममता – भवती कं वर्णं ——। (क) इच्छसि  (ख) इच्छति  (ग) इच्छामि
  9. भवत्याः नीलः वर्णः ——। (क) युज्यते  (ख) युज्येते  (ग) युज्यन्ते
  10. सुबोधा – नीलवर्णस्य शाटिका मम समीपे ——-। (क) सन्ति  (ख) स्तः  (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADARSH C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adarsh C S
  • Sathi M

“അഭിനന്ദനങ്ങൾ”

सौख्यलाभाय तां भजे (भागः २२१) – 05-02-2022

EPISODE – 221

नूतना समस्या –

“सौख्यलाभाय तां भजे”

ഒന്നാംസ്ഥാനം

“അജ്ഞാനനാശിനീം വിദ്യാം
വിജ്ഞാനസ്യ പ്രകാശിനീം
അനന്താമതിസമ്പുഷ്ടാം
സൗഖ്യലാഭായ താം ഭജേ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम्(भागः २२१) – 05-02-2022

EPISODE – 221

 

 

प्रश्नोत्तरम्।

 

 

 

  1. विजया –  अम्बा ! अहम् ——-। (क) आगतवान्  (ख) आगतवती  (ग) आगतवन्तः
  2. अम्बा – विजये ! ——–विलम्बः ? (क) कस्य  (ख) कुत्र  (ग) किमर्थम्
  3. विजया – अद्य विद्यालये कोsपि कार्यक्रमः ——–।(क) आसीत्  (ख) आसन्  (ग) आस्ताम्
  4. अहं तत्र भागं ——–। (क) स्वीकृतवान्  (ख) स्वीकृतवन्तः  (ग) स्वीकृतवती
  5. अम्बा – भवती किं ——-। (क) कृतवती   (ख) कृतवान्  (ग) कृतवन्तः
  6. अध्यापिका किम् ——–। (क) उक्तवान्  (ख) उक्तवती  (ग) उक्तवन्तौ
  7. विजया – अध्यापिका  सर्वान् ——–। (क) श्लाघितवान्  (ख) श्लाघितवन्तः  (ग) श्लाघितवती
  8. राधा कोलाहलं ———। (क) कृतवती  (ख) कृतवन्तः  (ग) कृतवान्
  9. ताम् एका तर्जितवती। सा ——–। (क) रुदितवान्  (ख) रुदितवती  (ग) रुदितवन्तः
  10. मुख्याध्यापिका पारितोषिकं ———-। (क) दत्तवान्  (ख) दत्तवन्तः (ग) दत्तवती 

ഈയാഴ്ചയിലെ വിജയി

 ADITYA T

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aditya T
  • Sathi M
  • Vinodkumar
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

तत्र नित्यं वसाम्यहम्(भागः २२०) – 29-01-2022

EPISODE – 220

नूतना समस्या-

“तत्र नित्यं वसाम्यहम्”

ഒന്നാംസ്ഥാനം

“ദേശേഷു ഭാരതം ശ്രേഷ്ഠം
തത്രാഹ കേരളം മതം
കേരളം കേരസമ്പന്നം
തത്ര നിത്യം വസാമ്യഹം.”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २२०) – 29-01-2022

EPISODE – 220

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्रः – अम्ब ! कोsपि भिक्षुकः ——–। (क) आगतवान्   (ख) आगतवन्तौ (ग) आगतवन्तः
  2. माता – भवान् एव —–एकं नाणकं ददातु। (क) तस्य  (ख) सः  (ग) तस्मै
  3. पुत्रः – अहं पठामि भोः,भवति एव ——ददातु। (क) भिक्षुकाय  (ख)  भिक्षुकः   (ग)  भिक्षुकस्य
  4. माता – ——कार्यं न रोचते।अहमेव करोमि सर्वं कार्यम्। (क) भवान्  (ख) भवते  (ग) भवतः
  5. पुत्रः – भिक्षुकः नाणकं नेच्छति। ओदनम् ——-। (क) इच्छामि (ख) इच्छसि  (ग) इच्छति
  6. माता – अहं भिक्षुकाय ——–। भवान् जलं पूरयतु। (क) ददामि  (ख) ददाति  (ग) ददासि
  7. पुत्रः – जलं पूरयामि। खादितुं ——–अपि किमपि ददातु। (क) मम  (ख) मह्यम्  (ग) माम्
  8. माता – भवते भोजनमेव ददामि। पञ्चनिमेषान् ——–। (क) तिष्ठसि  (ख) तिष्ठामि  (ग) तिष्ठतु
  9. पुत्रः – प्रातः ——भवती यत् दत्तवती तत् मह्यम् अपि ददातु। (क) भगिन्यै  (ख) भगिनी  (ग) भगिन्याः
  10. माता – भवान् केवलं खादति,न पठति,न वा कार्यं ——। (क) कुर्वन्ति  (ख) कुरुतः  (ग) करोति

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

सुखमिच्छन्ति मानवाः (भागः २१९) – 22-01-2022

EPISODE – 219

नूतना समस्या –

“सुखमिच्छन्ति मानवाः”

ഒന്നാംസ്ഥാനം

“സുഖദു:ഖാനി സമ്മിശ്രാ-
ണ്യാപതന്ത്യത്ര ജീവിതേ
സത്യമേതത്തു വിസ്മൃത്യ
സുഖമിച്ഛന്തി മാനവാ:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१९) – 22-01-2022

EPISODE – 219

 

प्रश्नोत्तरम्।

 

 

 

 

  1. आचार्यः – श्वः वार्षिकोत्सवः ——-खलु ? (क) भवति  (ख) भविष्यति (ग) भवसि
  2. तन्निमित्तं सर्वसज्जताः ———किम् ? (क) अभवत्  (ख) अभवतां  (ग) अभवन्
  3. कः कः किं किं ——–इति वदतु। (क) करिष्यति  (ख) करिष्यतः (ग) करिष्यन्ति
  4. विजयः – शङ्करः, राकेशः, विशाखः च ——- अलङ्कारं करिष्यन्ति। (क) सभा  (ख)सभायै  (ग) सभायाः
  5. आचार्यः – मण्डपस्य अलङ्कारं ——–करिष्यन्ति ? (क) कः  (ख) के  (ग) कौ
  6. विजयः – उषा ,तस्याः ——-च मण्डपालङ्कारं करिष्यन्ति। (क) सख्यः  (ख) सखी  (ग) सख्यौ
  7. आचार्यः – मुख्यातिथिं  कः ——–? (क) आनेष्यन्ति (ख) आनेष्यति  (ग) आनेष्यतः
  8. विजयः – मुख्यातिथिम् अहमेव ——–। (क) आनेष्यामि  (ख) आनेष्यसि  (ग) आनेष्यति
  9. मुरलिः तं ——–। (क) प्रेषयिष्यन्ति  (ख) प्रेषयिष्यति  (ग) प्रेषयिष्यामि
  10. प्रार्थनाम्  उषा , रमा च  ——– । (क) गायामि  (ख) गास्यामि  (ग) गास्यतः

ഈയാഴ്ചയിലെ വിജയി

MITHRA MNOJ

“അഭിനന്ദനങ്ങൾ”