PRASNOTHARAM – 20-04-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. उत्तररामचरितं नाम नाटकस्य कर्ता कः? (क) भासः  (ख) कालिदासः (ग) भवभूतिः
  2. मीमांसा दर्शनस्य उपज्ञाता कः ?  (क) चाणक्यः  (ख) जैमिनिः (ग)  कपिलः
  3. केरलस्य देशीयकुसुमं किम् ? (क) कर्णिकारः (ख) सूर्यकान्तिः (ग) मल्लिका
  4. संस्कृतस्य प्रथमः चम्पुग्रन्थः भवति नलचम्पुः । तस्य कर्ता कः ?  (क) त्रिविक्रमः  (ख) माघः (ग) व्यासः
  5. मेल्पत्तूर् नारायणभट्टपादेन विरचितः व्याकरणग्रन्थः कः ? (क) क्रियान्वयः (ख)त्रिपिटकम् (ग) प्रक्रियासर्वस्वम्
  6. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः  (ख) उदयनः  (ग) नलः 
  7. रूपकालङ्कारस्य कति भेदाः सन्ति ? (क) सप्त (ख) नव  (ग) पञ्च
  8. एषु भासविरचितं नाटकं किम् ?  (क) मुद्राराक्षसम् (ख) नागानन्दम् (ग) कर्णभारः
  9. ” दीपशिखा ” इति कस्य कवेः विशेषणं  भवति ?  (क) भासस्य  (ख) माघस्य  (ग) कालिदासस्य
  10. पञ्चतन्त्रस्य कर्ता कः ?  (क) पाणिनिः  (ख) विष्णुशर्मा (ग) कात्यायनः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sivaranjini M V
  • Adidev C S
  • Adwaith C S
  • Ananthu M C
  • Athul Davis
  • Anamika K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 20-04-2019

  1. ശിവരഞ്ജിനി. എം.വി says:

    1. ഭവഭൂതി
    2 .ജൈമിനി
    3 .കർണികാരം
    4. ത്രിവിക്രമ:
    5. പ്രക്രിയസർവ്വസ്വം
    6. ദുഷ്യന്ത്യ
    7. സപ്ത
    8. കർണഭാര:
    9 .കാളിദാസസ്യ
    10. വിഷ്ണു ശർമ്മ

Leave a Reply

Your email address will not be published. Required fields are marked *