सी.बी.एस्.इ. पाठ्यपद्धतौ कलाविषयान् अवश्यं कारयति।

नवदिल्ली- शिक्षा पाठ्यपुस्तकात् बहिरप्यानेतव्या इति लक्ष्येण प्रथमतः द्वादशकक्ष्यावधि पाठ्येतरकलाविॆषयान् अवश्यं कारयति सी.बी.एस्.ई. संस्था। एषु पाठ्यक्रमेषु आगामिनः वर्षादारभ्य कलासंयेजितपठनम् अवश्यं भविष्यति।

     नूतननिर्देशानुसारं संगीतं, नृत्तं, दृश्यकला, नाटकम् इत्यादीनि सर्वेषु वर्गेषु पाठ्यविषयं भविष्यति। तदुपरि षष्टतः अष्टमपर्यन्तं कक्ष्यासु पाचककला अपि पाठ्यविषयं भविता। प्रतिवारम् अवरतः अन्तरद्वयं एषां विषयाणां पाठनाय भवेत्। एतान् विषयान् परीक्षार्थं मूल्यनिर्णयार्थं वा न परिगणयति। परं प्रायोगिकपरीक्षा तथा परियोजनाप्रवर्तनं च भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *